पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
सहृदयलीला ।

रुधिराक्षमीष्मस्फटिकप्र[१] वालरूपाणि त्रयोदशः रलानि । हेमः। नवधा । जाम्वूनदशातकौम्भहाटकवणवशृङ्गीशु[२] क्त्तिजजातरूपरसविद्धाकरोहतभेदात् ॥ चतुर्वा लहेसमकः । आवेध्यनिबन्धनीयप्रक्षेप्यान रोप्यभे[३] दात् ॥ तत्र [४] ताडीकुण्डलश्रवणवालिकादिरावध्यः । अङ्गदश्रीग्रीसूत्रमूर्वमणिशिखाइद्धिकादिर्निवन्धनीयः । जमिकाकटकमजोरसदृशः प्रक्षेप्यः । प्रा[५]लम्बमालिकाहारनक्षत्रमालाप्रभृतिरारोप्यः ॥ चतु, धांशुक्रमयः । त्वक्फलक्रिमिरोमजत्त्वात्क्रमेण झामकासकौशेयराङ्कबादिभे[६] दात् ॥ पुनस्त्रिधा ।निवन्धनीवप्रक्षेप्यारो[७]प्यवैचिच्यात् ॥ [८] तत्र निबन्धनीयः शिरःशाटकजधनवसनादिः । प्रक्षेष्यः कञ्चलिकादिः । आरोप्य उत्तरीयाटादिः ॥ सर्वस्यास्यानेकविधल वर्णविच्छितिनामात्वात् ॥ ग्रथिताप्रश्रितव[९]शाद्विविधः सन्नष्टया माल्यमयः । वेष्टितवि[१०]ततसंघीयप्रन्थिमदवलम्बमुक्तकमञ्जरीस्तबकलक्षणमात्यभेदेन ॥ त[११]त्रोद्वर्तितं वेष्टितम् । पार्थतो विस्तारित विततम् । बहुमिः पुष्पैः समूहेन रचित संघा[१२] ट्यम् । अन्तरांन्तरा वि[१३]षम अन्थिमत् । स्पष्टोम्मितमदलम्बम् । केवलं मुक्तक । अनेकयुष्पमयी लता मञ्जरी । कुसु-


कतकर्कतनपारागाधिराख्यः । वैदूर्यपुलकविषमकराजमणिस्फाटिकशशिकान्ताः॥ इति रत्नगणनायां वराहमिहिर: (बृहत्संहिता ८०४) विषमक'. इत्यस्य स्थाने विमलक इति कचिदृश्यते. भीष्मक' इति. पाटोऽपि संभाव्यते.

  1. 'विद्रुमरूपाणि इति क-पाठः
  2. 'शुभिजातरूम्य इति क-पाठः.
  3. मेदेन' इति ख-पाठः
  4. 'ताडी' इति क-पुस्तके नास्तिः
  5. प्रलम्ब' इति ख-पाठः
  6. 'मेदः' इति क-पाठः
  7. 'शेप्यभेदात्' इति क-पाठः
  8. तत्र इति ख-पुस्तके नास्ति
  9. विशात्पुनर्टिविधः इति क-पाठः
  10. संघाख इति खपाठः
  11. तत्र इति ख-पुस्तके नास्ति
  12. संघायम् इति ख पाठ:
  13. प्रन्थिमद्विषसम् इति क-पाठः