पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
सहृदयलीला ।

[१]श्रीराजानकरुय्यकप्रणीता

सहृदयलीला।

श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः ॥ युवत्यादीनामुत्कर्षो देहे[२] गुणालंकारजीवितंपरिकरेभ्यः ॥ तत्र शोभाविधायिनो धर्मा गुणाः ॥

रूपं वर्णः प्रभा राग आभिजात्यं विलासिता ।
लावण्यं लक्षणं छाया सौभाग्यं चेत्यमी गुणाः ॥

 अवयवानां रेखास्पाष्टयं रूपम् ॥ गौरतादिधर्मविशेषो वर्णः ॥ का[३]चकाच्यरूपा रविवल्कान्तिः प्रभा । नै [४]सर्गिकस्मेरत्वमुखप्रसादादिः सर्वेषामेव चक्षुर्बन्धको धर्मो रागः ॥ कुसुमधर्मा मार्दवादिर्लालनादिरूपः स्पर्शविशेषः पेशलताख्य आभिजात्यम् । अङ्गोयाङ्गानां यौवनोद्भेदी मन्मथवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो वि-


  1. अद्भटविवेकाख्यमग्रान्धप्रणेतृराजानकतिलकसून, रुचकापरनामा राजानक रुय्यका कश्मीरेषु निस्ताब्दीयद्वादशशतकपूर्वाध आनीत, अयमेव मडकविना श्रीकण्ठचरितस्यान्तिम सर्गे खगुरुत्वेन वर्णिता, अद्यावधि ज्ञाता एतत्प्रणीता ग्रन्यारवेते-- (१)अलंकारसर्वस्त्रम् (२)अलंकारानुसारेणीनाम्नी जह्मणकविप्रशीतसोमपालविलासकाव्यस्य टीका (३)काव्यप्रकाशसंकेतः,(४)श्रीकण्ठन्तवः,(५)सहृदयलीला, (६)साहित्पनीमांसा, (७)हचरितवार्तिकम्, इति सप्त, एतेषु सहृदयलीलायाः पुस्तकद्वय माण्डारकरोयाश्रीमद्रामकृष्णनामशालिभिः पण्डितधुरीणैः पुण्यपत्तनस्य राजकीयग्रन्थसंग्रहादस्मभ्यं प्रहितम् तत्रैक नागराक्षर लिखित पचनयात्सक नातिशुद्ध नवीन कचिहितम् अपरं शारदाक्षरलिखितमले कारशेखरेण सह संबई प्रायः शुद्धं प्राचीन पत्रत्रयात्मक ख-चिह्नितम्, पुस्तके द्वयमपि कश्मीरलिखितमस्ति.. तदाधारणैतन्मुद्रणमारभ्यतें. पागन्तराणि चात्र लेखककृतं प्रमादमपहायैव गृहीतानि अन्तीति तैयम,
  2. ’देहगुणा-’ इति क -पाठः
  3. "काचकच्य' इति ख-पाठः
  4. नैसागका इति हगुस्व पाठ: