पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
कोटिविरहम् ।

क्व ते यातः प्रेयान्प्रहसितहिमांशुं कुमुदिनीं
 गतच्छाया भूयस्तनुरनुकरोतीथमधुना ।
शुचा दीनो मौनं भजति च निकामं परिजनः
 किमेतन्नो जाने वद सखि वयस्यास्मि ननु ते ॥ १४ ॥
 इति पृष्टा तया तन्वी कृत्वा निःश्वसितं शनैः ।
 आदितो दुरवस्थां तामातुरा सन्यवेदयत् ॥ ९५ ॥
श्रुत्वा वृत्तमुवाच सा च युक्योरस्मिन्नवस्थान्तरे
 ना[१] गः किंचन विद्यते हतविधेरैतद्विलासान्तरम् ।
आयास्यत्यचिरात्तथापि दयितस्त्वत्संनिधिं खिन्नधी
 सौभाग्यं तब तादृशं प्रणयितां तस्यापि ताइग्विधा ॥९६॥
विरहानलेन तव मानसं यथा नियमानसं च परितप्यते भुवम् ।
युदयोः परस्परनिमेलना ततः सुकरा भवेत्सुर[२] भिवाणशिल्पिनः ॥९७॥
सततमिति बचोमिः स्निग्ध्या केलिसख्या
 विदितहृदयपीडोदन्तया सान्त्व्यमाना
समधिकारितापक्षीयमाणावल्ली
 समयमनयदेषा संस्मरन्ती तमेव ॥ ९८ ॥
इत्थं दैवावधिगतवतोरप्रियं विप्रयोग
 रोषप्रेमव्यतिकरजुषोः सीदतोर्जातखेदम्
यूनोरासीत्सपदि पुरतो बा[३] रिदानामनेहा
 मानव्याधिक्षपणनिपुणः कामिनीकामुकानाम् ॥ ९९ ॥
चातकीमनसि मोदमावहन्केतकीकुसुमसौरभं वहन् ।
धूतनूतनधनः समाययौ चू[४]तसायकसखा समीरणः ॥ १०० ॥


  1. न अपराधः,
  2. मदनशिल्पित
  3. प्रावदसमयः,
  4. कामदेवराहत,