पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
काव्यमाला।

कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो
 नानातपोनियमनाशितपाशबन्धाः ।
चासालयं तव कटाक्षममुं, महान्तो
 लब्ध्वा सुखं समधियो विचरन्ति लोके ॥ ६७ ॥
साकूतसल्लपितगर्भितमुग्धहासं
 व्रीडानुरागसहचारिविलोकननं ते ।
कामाक्षि कामपरिपन्थिनि मारवीर-
 साम्राज्यविभ्रमदशा सफलीकरोति ॥ ६८ ॥
कामाक्षि विनमबलैकनिधिर्विधाय
 भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनता तब निनाय शशाङ्कमौले-
 रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥
कामाङ्कुरैकनिलयस्तव दृष्टिपातः
 कामाक्षि भक्तमनसां [१]प्रददाति कामान् ।
[२]रागान्वितः खयमपि प्रकटीकरोति
 वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥
कालाम्बुवाहनिवहै। कलहायते ते
 कामाक्षि कालिममदेन सदा कटाक्षः
चित्रं तथापि नितराममुमेव दृष्ट्वा
 सोकण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ॥
कामाक्षि मन्मथरिपुं प्रति मारताप-
 मोहान्धकारजलदागमनेन नृत्यन् ।


  1. प्रददातु इति ग-पाठः
  2. मार्गान्वितः इति घ-पाठ: