पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
काव्यमाला ।

बदलोरिति मुन्धहासमाध्यमिधुरं व्यजितमञ्जरागबन्धम् ।
अरुणं त[१]रणेरवाप विम्ब व[२] रुणाशातरुणीवतंसभाव ॥ ३९ ॥
 अथ स विहितसंच्यावन्दनाद्यः समीपे
  कवितधरणिदेवस्यालये तन्नियोगात् ।
 सकुतुकरुचि भुक्त्वा खाद्य संपन्नमन्न
  त्वरितमुपजगाम प्रेयसीवासगेहम् ॥ ४० ॥
 वातानुलिप्ततनुरागमनं तदीयं
  सा च प्रगाढकुतुका परिपालयन्ती
 मुग्वेक्षणा निजमसेवत वासगेह
  मुद्रादरिद्रमदनधुति मुग्धगात्री ॥ ४१ ॥
 उन्निद्रकान्तिलहरीमहनीयगात्रौं.
  संनाहिनी स[३]रसिजायुधसंप्रहारे ।
 तां पश्यतः क्षितिसुरस्य समुज्जम्भे
  पूर्वाधिका मनसि कामि कुतूहल श्रीः ॥ ४२ ॥
 तल्योपान्ते तदनु चमिथः संनिविष्टौ दिशन्तो
  कपूरैलामिलनासुभगा शुनताम्बूलवीटीम् ।
 संख्या सार्क चतुरवचसा सूचितान्योन्यभाव-
  वैकालापैः कमपि समयं यापयांचक्रतुस्तौ ॥ ४३ ॥
पश्यन्ती पुनरनयोरिजितभेदैरनपरिपीडाम् ।
नातिचिरादतिनिपुणा नाटितनिद्रागमा सखी निरगात् ॥४४॥
 बहिः वल्पं तल्प तदनु स तया दीपकरया
  समादिष्टं भेजे मदनपरिदूनेन वयुषा ।


  1. सूर्यस्य.
  2. पश्चिमा दिक्
  3. सदनयुद्ध सनद्धाम्,