पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
कोटिविरहम् ।

हृदयगूढनिरूढमनोजयोरिति तयोर्वसतोः कुतुका‌र्द्रयोः ।
अभवदभ्युदयाय महो महाननतिदूरगते गिरिजालये ॥ ७ ॥
 आकल्पजालसविशेषमनोहरश्रीः
  साकं व्यस्यनिवहैश्च समानवेषैः
 सोऽयं विवेश गिरिजाभवनं विलासी
  तामुत्सवश्रियमुदीक्षितुमुत्सुकात्मा ॥ ८ ॥
 आकाङ्क्षितार्थजननीमभिवन्द्य गौरी-
  मालोकयन्नभिनवानयमत्सुनौ(मुत्सवौ)धान् ।
 अन्यूनकौतुकभरैः सहितो वयस्यै--
  रध्यारुरोह ललितामथ रत्नवेदीम् ॥ ९ ॥
 आलीवृन्दैरविकनिपुणैरात्मना निर्विशेषैः
  केलीशील सततवशगैरावृता च लकान्तैः ।
 नानाभूषामणिगणरुचा भासयन्ती दिगन्तं
  सा च प्रागादुदितकुतुका द्रष्टुमेबोत्सवं तम् ॥ १० ॥
 नत्वा देवीमभिमतफलप्राप्तिहेतुं भवानी
  मुग्धाक्षी सा सह सहचरैः संचरन्ती सहेलम् ।
 प्राप्ता दैवात्सपदि पुरतस्तस्य संगीतकेतो-
  रत्रानन्दप्रसरमपरा(!) वेदिकामारोह ॥ ११ ॥
विलोकयन्ती तमतीव कान्तं विलोचनासेचनकं युवानम् ।
सा कोऽयमित्यन्तस्दीतचिन्ता माला क्षणं व्याकुलतामवाय ॥ १२ ॥
स च तामवलोकयन्नुपेतामतिमात्रायतलोचनामदूरे ।
हृदि केयमिति प्ररूढचिन्तः क्षणमासीत्प्रतिपत्तिमूढचेताः ॥ १३ ॥
स इति सेति च तौ परिबोधितौ सवयसा शनकैः श्रवणान्तिके ।
अतनुतां परिरम्भणमञ्चलैर्नयन्योनवविनम्रचंचलैः ॥ १४ ॥