पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
काव्यामाला ।

[१] हाकविश्रीनारायणभट्टपादविरचितं

[२]कोटिविरहम् ।

भङ्ग्या निजागकानामङ्गजमपि मानहीनमाकलयन् ।
संगीतकेतुनामा धीमानासीद्द्विजोत्तमः श्रीमान् ॥ १ ॥
  कलाभिरपि पूर्णात्मा कुमुदामोदमावन् ।
  सतां प्रीतिकरः सोऽयं द्विजेन्द्रः शुशुभेतराम् ॥ २ ॥
तमिन्नेव समये
 संकेलभूमिः सुकुमारतायाः संगीतसाहित्यारोम[३]राली ।
 शृङ्गारलक्ष्मीरिव संभृताङ्गी शृङ्गारलीलेति बभूव बाला ॥ ३ ॥
  अधिककुतुकदात्री पश्यतां सा[४] समेषा-
   ममृतकिरणलेखेवान्वहं वर्धमाना ।
  अभजत वयसस्तामत्युदारामवस्था-
   मतुलितमपदानं तन्वतीमङ्गयोनेः ॥ ४ ॥
 यथा यथा वक्षसि पक्ष्मलाक्ष्याः कुचद्वयी वृद्धिमवाप तस्याः
 तथा तथावर्धत कामुकानां बिलोकने कापि कुतूहलश्रीः ॥ ५ ॥
 अकर्णयन्तावनवान्गुणोधानाम्रेड्यमानाननिशं जनौघैः
 आकाङ्क्षितान्योन्यविलोकनौ तावास्तासमन्दप्रभयौ युवानौ ॥ ६ ॥


  1. कवर्देशकाली काव्यमालाया संकविशेऽके स्वाहासुधाकर प्रारम्भदिपणे द्रष्टव्यौं. कोटिनिरामयोऽथ अन्य उत्तरमलबार(करल)देशान्तवति कटयनद राजेन श्रीमदुदयवर्मणा करलीयलिपितो देवनागराक्षरैबिलिख्यास्मभ्यं प्रेषित "इति महदुपकृतं भूसूता
  2. केरलीयाः सदाशिवशानिणस्तु कोडिअविरहम् इस अन्धुवास वक्ति, कोडिशब्दः केरलभाषामा भूतनुजाचक इति तदर्थ च.
  3. इंसी
  4. साखिलाना इत्यपि पाठ