पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
काव्यमाला।

वर्तते इति शेषः । किं कुर्वतां येषाम् । अधरमधुपानं विदधताम् । अधरमेव मधु पुष्परसः तस्य पानं तत् कुर्वताम् । तेषां नृणां इह वदनकमले मधुकराणां भ्रमराणामिव बन्धव्यसनघटना बन्धेन बन्धनेन यद्वव्यसनं कष्टं तस्य घटना रचना अदूरस्था समीपवर्तिनी भवति । कथंभूतानां मधुकराणाम् । नृणां च विमुग्धानां मोहदशां प्राप्तानाम् । कथंभूता बन्धव्यसनवटना । क्लेशमहती‌ क्लेशेन महती दुःसहा । यथा भ्रमराणां कमले मधुपानं कुर्वतां हासतिबन्धनकपदायिनी, तथा नृणां स्त्रीमुखकमले अधररसपान कुर्वतई चरबन्धनादि कष्टं भवतीत्यर्थः ॥

सखे संतोषाः पिब चपलतामुत्सृज निजां
 शमासमे कामं विरचय रुचि चित्तहरिण
हरन्त्येतास्तॄ[१]ष्णां न युवतिनितम्बस्थलभुवो
 विमुक्ता नीरायैर्विमशरसंपातनिषमाः ॥ ३७ ॥

 हे सखे हे चित्तहारण, वित्तमेव हरिणो मृगस्तस्य संबोधन । चित्तस्त्र खाल्यान्मसाइयम् । वं संतोषाम्भः पिब संतोष एव अम्मो जातं पिवः । निजा स्वकीयाँ चपलता चालमुज त्यजः। काममत्वर्थ समाराम शम एम असमयस्थिम उपशुम्भवने साचि तुष्ट विरचय' कुरु मृगास्य बनेऽधिकरून्तिवाद इयोपदेशः । एता युवतिनिवस्वस्थल सुचः । युवतीमयः विलम्बाः पृष्ठभागाः त एवं स्पलभूमशः तव तृष्णां वृष न हरन्ति न चूरीकुर्वन्ति ! स्थलभुवं दृष्ट्वा तृष्णापहारों में भवतीत्यर्थः । कथंभूता युवतिनितम्बस्थलभुवः । नीरागैर्विभुक्ताः । नीराणि च अगाश्च नीरामास्तैः जलवृक्षमुताः । जलेन वृक्षच्छाया च वृषाहानिर्भवति । पुनः कथंभूता युवतिनितम्बस्थलभुवः । विषमशरसंघातविषमाः । विषमा असहा ये शरसंघाता, बाणपाता मलेविचमा दु अखो भुधि व्याधादिभिर्वाणषात्तो विधीयते, तेच तब सरण अविष्यति, न न दृश्याहानिरित्यर्थः । पझे कभूता युदतिनितम्बखतभुवः भीराः सगरहितषिमुशास्त्यकाः । विषमशरः कामस्तस्य संपातेन विषमा अममोशाः । एतेन बुवतिलिलम्बबाच्छों मा कुरु इति चिचं प्रत्युपदेशः ।


  1. प्राणान्न इति मूलपुरतकपा तृतीयवतुर्थकाराव्यत्ययश्च.