पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
शृङ्गारवैरास्यतरङ्गिणी ।


करोषि । कथंभूतान्याला धर्मारामदयानिधूमलहरोनावण्यलीलाप्रः । धर्म मुबारामो बन तन यो दवामिदावानलस्तस्य या धूमलहरी धूमनेणिवस्था यल्लावायं श्यामलं तस्य लीला भन्ने सेवन्त इति लपलानुषस्तान्' । अधी प्रीतिसेवनयोर्धातुः । दवानिधूमपसिदशानिलयः । अथ वैराग्यरसेन कार दृष्यति--रे मनुष्य, यदि स्वमात्मनः स्वस्थ कुशल कल्याण बान्छसि तदा मूचालाव्यालापानमत्वा कृष्णवर्णत्वालन्यायमानत्वाचः सर्पसादृश्य वालानां युक्तमेव । दूरं विभुञ्च । दूरतस्त्यजेत्यर्थः । सर्प हवा यथा दूरमेव पलायते तथा त्वमपि दूर पलायवेत्यर्थः । किंभूतान्बालान् । दर्शनतोऽपि मुक्तिनगरप्रस्थानविनक्षमान् । मुक्तिरेन नगर तत्र यत्तास्थानं गमन तन्त्र विद्याप नियं कर्तुं क्षमा समर्थन्तान् । सर्पस्य दर्शनादेवं गमने विधानमुत्पत्तिरिति, शनशाने प्रसिद्धन् । तन्वया. अमितावालान्यालाना जीहि । बथाहि षार्थोऽयम-सकार इला: Mar: संयुक्खा वा बाला या भवन्तीति युक्तक्षेत्र वालाला ज्यालयम् । इन्हें शार्दूलविक्रीडितं नाम छन्दः । इति प्रथमधार्थसंकोचः ॥

ये केशा लसिताः सरोरुहद्दशा चारित्रचन्द्रप्रभा-
 भ्रंशाम्भोदसहोदरास्तव सखे चेतश्चमत्कारिणः
क्लेशान्मूर्तिमतोऽ[१]वगम्य नियतं दूरेण तानुभुजे--
 नों चेत्कष्टपरम्परापरिचितः शोच्या दशावेज्यसि ॥ २ ॥

 हे सखे, सरोरुहासा सरोकहाणि कमलानीय दशो नेत्राणि यास ताः सरोरुहदृशस्त्रासां स्त्रीणों में लसिता देदीप्यमानाः देशास्त्रवः चेतचमत्कारिपाश्चितप्रासंतिकारिणः । वर्तन्त इति शेषः । किभूताः केशाः । चारित्रचन्द्रप्रभाशाम्भोदलहोदरा: । चारित्रमेन चन्भमा ज्योत्सा संस्था अंशे नाशने अम्भोदो मेधस्तस्य सहोदराः सदृशाः । केशान थामत्वादरमोदसधशत्वम् । तान्केशान्मूर्तिमंतश्रक्षुरिन्द्रियास्यान्लेशान् । नियत निश्चयेनानगम्य खुट्टा दूरेण दूरादेव त्वमुत्सृजेस्त्यजेः । मो चेदिति यदि न वचसि तदा त्वं शोच्या सोचनीयाँ दशामवस्यामेष्यसि प्राप्स्यसि । किंभूतस्त्वम् । कष्टपरम्परापरि


  1. अववाल नियत दूरे च इति सूलपुखकापाठः