पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
काव्यमाला ।


धनपालः पिशाचो हि दवे स्वामिन्यु[१] पस्थिते ।
धनलुब्धः पिचाचस्तु न कस्मैचन दित्सति ॥ ७८ ॥
दातारोऽर्थिभिरर्थ्यन्ते दातृभिः पुनरर्थिनः ।
कर्तृकर्मन्यतीहारादहो निनोन्नतं कियत् ॥ ७९ ॥
स्वस्सिन्नसति नार्थस्य रक्षक संभवेदिति
निश्चित्यैव स्वयमपि मुझे लुब्धः कथंचन ॥ ८० ॥
प्रे[२] स्थास्यमानः प्रविशेप्रतिष्ठेत्तु दिने दिने
विचित्रानुलिखेद्विघ्नांस्तिष्ठासुरतिथिश्विरम् ॥ ८१ ॥
प्रदीयते विदुष्येक कवी दश नटे शतम् ।
सहस्र दाम्भिके लोके श्रोत्रिये तु न किंचन ॥ ८२ ॥
घटकं सम्यगाराध्य वैराग्यं परमं बहेत् ।
यावदाः प्रसिद्धयन्ति यावच्चापलमावृतम् ॥ ८३ ॥
एकतः सर्वशास्त्राणि तुलसीकालमेकतः ।
वक्तव्यं किंचिदित्युक्तं वस्तुतस्तुलसी वराः ॥ ८४ ॥
विस्मृतं [३]वाहटेनेदं तुलस्याः पठता गुणान् ।
विश्वसंमोहिनी वित्तदायिनीति गुणद्वयम् ॥ ८५ ॥
कौपीनं भसितालेपो दर्भा. रुद्राक्षमालिका ।
मौनसेकासन चेति मूर्खसंजीवनानि षट् ॥ ८६ ॥
वासः पुण्येषु तीर्थेषु प्रसिद्धश्च भृतो गुरुः ।
अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥ ८७ ॥
मन्त्रनो संप्रदायः प्रयोगश्श्युतसंस्कृतौ ।
देशधर्मरखनाचारे पृच्छतां सिद्धमुत्तरम् ॥ ८८ ॥


  1. 'पाग इति पाठः
  2. 'प्रस्थाप्यमानः' इति पाठः
  3. वाहठो
    पानभरः अध्याहृदयकर्ता.