पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
कलिविडम्बनम्


नातिधैर्य प्रदातव्यं नातिनीतिश्च [१]रोगिणे ।
नैश्चिन्त्यानादिमे दानं नैराश्यादेव नान्तिमे ॥ २४ ॥
मैष [२] ज्यं तु यथाकामं पश्यं तु कठिन वदेत् ।
आरोग्य वैद्यमाहात्म्यादन्यथात्व[३]मपथ्यतः ॥ २५ ॥
निदानं रोगनामानि साम्यासात्म्ये चिकित्सितम् ।
सर्वमप्युपदेक्ष्यन्ति रोगिणः सहने स्त्रियः ॥ २६ ॥
जुम्भमाणेषु रोगेषु प्रियमाणेषु जन्तुषु ।
रोगतत्त्वेषु शनकैयुत्पद्यन्ते चिकित्सकाः ॥ २७ ॥
प्रवर्तनार्थमारम्भे मध्ये त्वौषधहेतवे ।
बहुमानार्थमन्ते च जिहीपन्ति चिकित्सकाः ॥ २८ ॥
लि[४]समानेषु वैयेषु चिरादासाद्य रोगिणम्
दायादाः संप्ररोहन्ति दैवज्ञा मात्रिका अपि ॥ २९ ॥
रोगस्योपक्रमे सान्त्वं मध्ये किंचिद्धनव्ययः ।
शनैरनादरः भान्तौ स्नातो वैद्यं न पश्यति ॥ ३० ॥
दैवज्ञत्वं मात्रिकता भैषज्यं चाटुकौशलम् ।
एकैकमर्थलाभाय द्वित्रियोगस्तु दुर्लभः ॥ ३१ ॥
अनृतं चाटुवाबश्च धनयोगो महानयम् ।
सत्यं वैदुष्यमित्येष योगो दारिद्रयकारकः ॥ ३२ ॥
कातयं बुर्विनीतत्वं कार्पण्यमविवेकता ।
सर्व मार्जन्ति कवयः शा[५]लीना मुष्टिकिंकराः ॥ ३३ ॥


  1. रोगिणि' इति पाठः,
  2. "भिषज्य तु इति पाठः
  3. त्वनपथ्यतः
    इंति पाठः
  4. लुप्यमानेषु ' इति पाठः,
  5. शाकिनीमुष्टि- इति पाठः