पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
काव्यमाला ।


यावदज्ञानतो मौनमाचारों वा विलक्षणः ।
 लानमाहाल्यरूपेण पर्यवस्यति मात्रिके ॥ १३ ॥
चारान्विचार्य देववतन्य भू[१]भुजा फलम् ।
 प्रचारपरिज्ञानं तेषानावश्यकं यतः ॥ १४ ॥
पुत्र इत्येव पितरि कन्यकेत्येव मातरि ।
 गर्भप्रश्नेषु कथयन्दैवज्ञो विजयी भवेत् ॥ १५ ॥
आयुःप्रश्ने दीर्घमायुर्वाच्य मौहतिकैजनैः
 जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ॥ १६ ॥
सर्व कोटियोपेतं सर्व कालद्वयावधि ।
 सर्व व्यामिश्रमिव च वक्तव्यं देवचिन्तकः ॥ १७॥
निर्धनानां धनावा धनिनामधिकं धनम् ।
 बुदाणाः स[२] र्वथा ग्राह्या लोकज्योतिषिका जनाः ॥ १८ ॥
शतस्य लामैं ताम्बूलं सहलस्य तु भोजनम् ।
 दैवज्ञानामुपालम्भों नि[३]त्यः कार्यविपर्यये ॥ १९ ॥
अपि सागरपर्यन्ता विचेतव्यावसुंधरा
 देशो [४]रिलिमानोऽपि नास्ति दैवज्ञवर्जितः ॥ २० ॥
बारान्केचिद्रहान्केचित्केचिहक्षाणि जानते।
 त्रितयं ये विजानन्ति ते वाचस्पतयः खयम् ॥ २१ ॥
मैमित्तिकाः स्वमहशो देवतोपासका इति ।
 निसर्गशत्रवः सृष्टा दैवज्ञानाममी ञयः ॥ २२ ॥
खरसाध्योगैश्व जन्तुमिनास्ति किंचन ।
 कातरा दीघरोगाच भिषजा भाग्यहेतवः ॥ २३ ॥


  1. भूमृता इति पाठः
  2. सर्वदा' इति पाठः
  3. मित्ंय इति पाठः
  4. प्रादेशभात्रोऽपि' इति पाठः