पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
नक्षत्रमाला ।

 वर्णाश्रये इति । अस्य पुंसो वर्माश्रये वर्णो गौरादिः स आभयो यस्य ताशो सोयो समस्ल प्रतिपदयातिन्प्रत्ययलक्षणं प्रपथलक्षमा प्रत्ययोऽधीनाप-' इलामः ! अन्धनं न ! हे सुवाणि, अरूम सो गुमा अभेदकाः, न भेदकतार बारिमन्विक्ष्ये वापि किं वारयसू, सवापि कि वास्यम्। ननु गवे हित मोहितमित्यादी प्रत्ययलक्षणेनावाशाग्रापचिरत आह-बर्णाश्रये नास्ति प्रत्ययलक्षण वर्णनाधान्यविषयमेतत् । सत्वं च प्रत्ययलोये-' इति सूत्रे स्थानिवदित्यनुवृष्यत्र सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्यतरा- विशेषणत्वरूपं यत्र जाधान्य तत्रैव प्रवृत्यर्थमेतसिन्दम् । उपजातिवृत्तम् ॥

 काचिती नायिकान्तरादु, नायकं स्वनायिकासमीचे अतुं वदति-

   एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयादेहिं ।

   तस्याँ रोषसमातिर्जातानुसर मत्सरवी धीर ॥ २९ ॥

 एकस्या इति । एकस्या आक्वेश्चरितः कृतः प्रयोगों में द्वितीयस्याः । पो—एकस्पा नास्वाधुदाहरणायकेश्वरित प्रयोको द्वितीयादेन । अतस्तरयां रोषसमालिजीवा । है धीर, वं मत्सरजीमनुसर । ननु गोधु चान्चेषु च स्वाभीत्यादिवदोश्वाना स स्वामीत्यपि स्यात् । 'स्वामीश्वरा-' इति सूत्रेण षष्ठी सहयोर्विधानादाह--एकस्या आकृतेश्चारतः प्रयोगो द्वितीयस्वास्तृतीयस्वाचन भविष्यति' । यनान्याकृतिकरणे मिनस्वसभावना तद्विषयोऽयं न्याय इत्यन्यन्त्र विस्तरः । आर्याछिन्दः ॥

   द्विजराजो यथा माति कण्टे नक्षत्रमालया ।

   द्विजराजस्तथा भातु कण्ठे नक्षत्रमालया ॥ ३० ॥

 द्विजराज इति । द्विजराजश्चन्द्रः कण्ठे समीपे नक्षत्रमालया नक्षत्रपरम्पस्या यथा माति शोमते, तथा द्विजराजो विजश्रेष्ठः पण्डितः कण्ठे नक्षन्नमालया नक्षत्रमालास्येन अन्यन भातु । कण्ठों गले गलध्याने समीपेच इति विश्वप्रकाशः ॥

   त्रिलोकचन्द्रात्मजकृष्णरामसुनोः कृतिः श्रीशिवरामनाम्नः ।

   नक्षत्रमालेयमनल्पशोभा तनोतु सूरेः प्रथितास्तु दिक्षु ॥ ३१ ॥