पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
काव्यमाला ।

हारेतरतस्थोमसोरविश देणड द्वन्द्वविधानानाथसिद्धयन । परिसंख्यालेकारोऽव -- परिसंख्या विवेकमेकरिमन्त्रस्तुयन्त्रणम् इति सलमान ॥

   तुल्ये वयसि रूप च माये मज्जति यन्मनः ।

   पत्युस्तत्कारणं ब्रूहि सरयूचे भेदका गुणा: ॥ १८ ॥

 तुल्य इति । वयसि रूपे च तुल्ये सति सम सपत्याश्च । प्रत्युमनो सन्मय निभजति तस्कारणं हि इति नायिकामनः । गुण्या दाक्षिण्यादयः मेहका व्यावसकाः । उत्कर्षजनका इत्यथैः । इति सख्या उत्तरं । हेवलंकारोऽन्त्र - तोहेतुमता साध वर्णनं हेतुरुच्यते' इति लक्षणात् ॥

 प्रेमगर्दिता भानभाजो दूषयति--

   कृतमापि कार्य केचिनिवर्तयन्तीह शास्त्रवलोम

   प्रायत एवं पूज्या ये न प्रागेव कुर्वन्ति ॥ १९ ॥

कृतमिति । केचित्कृतमपि प्रेम कार्य शामनिवर्तयन्ति । तेभ्यस्त एवं पूज्या के आगेव न कुर्वन्ति । “अऋतम्यूहाः पाणिनीयाः' इति दुयोर्मध्ये अकृ- खच्चूहा इति श्रेष्ठ प्रक्षालनाद्धि पकस्य दूरादस्पर्शनं बरम्' इति न्यायात ॥ दूत्युपसोगकामः कश्चन मिवारयन्ती दूती प्रत्याह---

   स संनिपातलक्षणो विधिविधूपमानने ।

   न मन्यतेऽधुना मया धुनोपि किं कराम्बुजम् ॥ २० ॥

 स इति । हे विधूपमनाननं यस्याः, स संनिपातलक्षणों विधिरधुना मया न मन्यते । त्वं कराम्बुज के धुनोपि । तस्याः नित्यत्वात् । उपजीन्यविरोबोईस्था मूलम् । सा काय ऋमणे' इति निर्देशादनित्या । उपमालंकारः । प्रमाणिकोवृत्त प्रमाणिका जरी लगौ इति लक्षणात् । कचिलगवरूपि- गोत्यस्याः संज्ञा ॥

   आकारयन्कामपि ना दृष्टः स्वप्रिययावदत् ।

   बत्संज्ञापूर्वकविधेनित्यत्वमवेहि तत् ॥ २१ ॥

 आकारयन्निति । कोऽपि कामपि परिमय संज्ञया हस्तच या संज्ञा खाचेतना नाय हस्ताय वाथसूचना इत्यमरः । प्राकारयस्वप्रियया घटः सनि-