पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
काव्यमाला ।

दयो बहुलम्' इत्यत्र उमुडागमोऽनित्यत्वा जैव तथा आगलो युक्तः मासमनित्यम्' इति परिमायास्वपडनोद्धारोऽपि विद्याविलास दृष्टव्यः ॥

 वेश्या बर्णयति-

   अर्थचहणे यस्मान्नानर्थकपरिग्रहः ।

   सुरूपधनिनोर्वेश्या गृहाति धनिने ततः ॥ १३ ॥

 अर्थवादिति । अर्थवतः सार्थस्थ, अहोऽनर्थकस्य अर्थत्यः अतः परिग्रहों नास्ति ततो देतोः सुरूमधामनोर्मध्ये वेश्या धनिनो ग्रहणं करोति । अर्थक्त्वादिति भावः नंदु प्रोडवानियत्र ‘प्रादूहोट-' इति वृद्धिः स्यादत आह-अथैवद्हणे नालार्थकस्य । विशिष्टरूयोपादाने उपस्थितार्थव विशेषणतयान्वनसंभवे त्यागे मानाभावोऽस्या मूलम् । 'अश्च-' इति सूने राजेः पृथग्भाजिअहणमत्त्या हि ज्ञापकम् ॥

 काचन दूती नायकस्य समीपे गला; नायकत्व गोत्रस्खलन जादम्, तदनुकरणमागत्य नाविकायाः समीपे कृतममुं प्रसङ्गं वर्णयति----

   गोत्रस्खलनाजुकृतौ दृष्टारुणचक्षुषा दूती।

   इत्याहाशयमस्या अनुकरणं प्रकृतिवद्भवति ॥ १४ ॥

 गोनेति । दूत्यने नायककृतस्य गोत्रस्खलनत्यानुकतावनुकरणे अक्षा : चक्षुषी यस्यान्तथा । कोपारुणचक्षुषेत्यर्थः । दूवी दृष्टा । अस्या आशयमाह--- अनुकरण प्रकृतिबद्धवतीति । यथा नायकोपरि कोपस्तथा मव्यापि शास्त्रप्रायः । ननु क्षियः इत्यादी इबा कयामत आह--'प्रकृतिवडनुकरणं भवति । क्षिय इलि इयनिर्देशोऽस्या. झापकः । तत्रैव प्रातिपाईकस्वनिबन्धनविभक्तिकरणादनित्या चेयम् । उपगीतिच्छन्दः ॥

 नायको तृतीमुखाड़ोत्रस्खलनश्रवणेन मानिनी प्रत्याह--

   नास्ति तदन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे हि ।

   तस्माद्यापराध दण्ड्यो वध्यस्तु वाहम् ॥ १५ ॥

 नास्तीति । संज्ञा नाम तद्विधौ प्रत्ययग्रहणे शपथग्रहणे तदन्तग्रहणं तस्यापराधिनोऽन्तो नाशस्तस्य ग्रहण नास्ति । हि यस्मात् । संना स्थाचेतना नाम प्रस्तावार्थसूचना', 'प्रत्ययोऽवीनशपथज्ञाननियासबस्तु, मन्तो नाशी