पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
 


शीतातीः निल नैक पद्धजलं जिन्वन्ति मानीलियो
 हा इन्त हिमागम नहि मनानीई सदन्ति द्विजाः ॥१२॥
साई मकरन्दतुन्दुिलदहा मुन्धमा पदिनी
 थावखुम्बति केसराहणतनुर्मचद्विरेको युवा ।
सावीत्रकरीन्ददुहकरव्याघातसंचूर्णितो.
 हा हा हन्त मधुबतोऽयमधुना भूमौ पुनस्ताम्यति ॥ १३ ॥
चम्चा नन्दसमीर धीरसरसीतीरं विलोक्योयुको
 धीरे धीरमहो महोन्नतिपरस्तृष्णाहुशाकर्शितः ।
पालु याबदहीं करोति विमलं नारं सरालः कृती
 मण्डूकध्वनिवर्जरीकृततनुस्तावच्छनैताम्यति ॥ ९४ ॥
लोकेऽस्मिन्पिशुनाः कथंचिदपि वा नवोपकारव्यथा
 विन्दन्ते सहसा परं तु सहसा जल्पन्ति दोष स्कुटम् ।
कलयन्ति केलि कुतुकं वापीधु कारण्डका
 नो वा मानसामुग्घराजदलं विस्मृत्य जिवन्त्यपि ॥ ९५॥
आदौ यत्रविचित्रितः पुनरसौ मुखातूनाहित,
 पश्चालिग्धफलोदमे धनरसैः सिक्तो मया सर्वतः
दानोन्मत्तदुरन्तबारणकटीसंघटनैः केवळ
 सोऽयं चूर्णित एव देववशतो माकन्दभूमीरहः ॥ ९६ ॥
चञ्चत्पन्नविचित्रितां मधुकरस्कूर्जत्फलालम्बिनी
 मन्दं मुग्धमरन्दम पुलको कान्तिप्रभूतोदयाम् ।
प्रोन्मीलत्कुसुमा प्रकीर्णसुधमा हा हा चलत्कण्टका
 को हेतुः कलधौतकेतकरता त्या समुत्कादसे ॥ ९७॥
भुक्त्वा मीनमहो नवीनमधुना पौतं जलं निर्मलं
 नीता लिभरेश दासरगणो किंतु वयाचावधि ।