पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
काव्यमाला ।

हंहो चातकशावकोऽयमधुना त्यां वीक्षते केवलं
 त्वं चेदम्बु ददासि नाम्बुद भवेदस्याश्रयः कस्तदा ॥ ७४ ॥
आ. प्रातर्वनतृष्णाया कवलितं प्रोद्दण्डचण्डातपै-
 र्दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम्
प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं
 त्वतः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥७५॥॥
चञ्जच्चातकचञ्चकोरकपुटीं नो पूरवस्यन्वहं
 दिक्तापं नवनीरसीकरभरैनों वा मनास्लुम्पसि
क्षेत्रं सिञ्चसि नैव किं च बहुशः कान्तारमाप्लावय-
 न्यद्गर्वं कुरुषे पयोद भवतस्त्तत्किं नयो दृश्यते ॥ ७६ ॥
चञ्चचण्डमरीचिमण्डलकरज्यालाकलापैरहो
 न स्याच्चातकपोतकः कवलितो यावत्ततो विह्वलः ।
भ्रातः श्रीयुत वारिवाह निभृतं जीयाश्चिरं निर्भरं
 लावद्धीरतरं घरातलमिदं धाराभिरासिञ्चय ॥ ७७ ॥
नो गत्वा गगनाङ्गणेऽनुसरति प्रोच्चैर्न जल्पत्यहो
 नो वा चण्डमरीचिमण्डलभिया संसेवते कानपि ।
चित्रं भूमिगत तथापि निभृतं धाराजलैर्निर्मलैः
 सिञ्चत्येव चिरेण चातकशिशुं श्रीमानयं वारिदः ॥ ७८॥
तापं तूर्णमपाकरोषि नितरां पाटीरवाटीं पुनः
 प्रेम्णा पल्लवयस्थलं वितनुषे मुक्ताफलं शुक्तिषु
धारामिर्धरणिं धुनोषि परितो धाराधर त्वं यथा
 भ्रातश्चातकशावकं बत्त तथा संभावयाम्भोभरैः ॥ ७९ ॥
भूमेस्तापमपाकरोषि नितरां भूमीरुहो वर्धय-
 स्यानन्दं विदधासि किं च तनुषे सस्ये प्रशस्यं मुदा