पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
काव्यमाला


कीडत्रैव समागतो विधिहतो हा हन्त नीराशये
 पङ्के मग्नकलेवरः करिवरः सोऽयं शनैस्ताम्यति ॥ ५० ॥
अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्य रे
 धन्यं धाम विभाति ते नहि तथा पुण्यं जघन्यं कुरु
एतसिन्करिशाव मा ब्रज बने जल्पासि तथ्यं बचो
 जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ॥ ५१ ॥
निद्रामुद्रितलोचनः प्रतिपदं छायांतले मूरुहां
 प्रोद्दण्डद्विपगण्डभित्तिदलनप्रोद्रिक्तरक्तारुणः ।
सिंहीजानुनि दत्तमस्तकलसत्सर्वाङ्गकः केसरी
 निद्राति प्रतिवासरं सुखमिति ध्यायन्करी कम्पते ॥ ५२ ॥
शून्यं काननमा निरीक्ष्यं तरसा चीत्कृत्य गाढं हठा-
 न्मातङ्गाधिप मानसे बत वृथा गर्वोद्गमं मा कृथाः ।
जानीमो वयमद्य कुञ्जरघटाविक्षोभकारी पुनः
 पारीन्द्रो न जगाम लोचनपथं तेनास्ति नो वै भयम् ॥५३॥
कामं कोपकोपयिताक्षियुगलं कृत्वा करोत्फालनैः
 क्षुद्रान्वन्यमृगान्करीन्द्र सहसा विद्रावय त्वं मुदा ।
हेलाखण्डितकुम्मिकुम्भविगलद्रतारुणाङ्गे हरौ
 जाते. लोचनगोचरे 'यदि भवानस्थाता तदा मन्महे ॥ ५४॥
दैन्यं मा त्वमुरीकुरु प्रतिपदं प्रेक्ष्यातुरां पद्मिनीं
 राकाशारदशीतरश्मिकिरणैराबद्धमुग्धाननाम् ।
कि तु त्वं भमसि द्विरेफ विदलन्माध्वीकधाराधरे
 सानन्दं नवमल्लिवल्लिनिकरे गत्वाद्य तृप्तिं भज ॥ ५५ ॥
मन्दं पश्चिमशैलमौलिमुकुदालंकारभूतो रविः
 संध्याकर्बुरितं नमः कुलषिता ध्वान्तैः परं दिक्तटी ।