पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चशती

जालेन शृङ्खलयति त्वदपाङ्गनाम्ना ।
 विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥
उन्मथ्य बोधकमलाकरमम्ब जाड्य-
 स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
 कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥
उद्वेल्लितस्तबकितैर्ललितैर्विलासै-
 रुत्थाय देवि तव गाढकटाक्षुकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
 कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥
स्नेहाहृतां विदलितोत्पलकान्तिचोरां
 जे[१] तारमेव जगदीश्वर जेतुकाम: ।
भानोद्धतो मकरकेतुरसौ धुनीते
 कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥
श्रौतीं वजन्नपि सदा सरणिं मुनीनां
 कामाक्षि संततमापि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
 चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥
नित्यं श्रुतेः परिचितौ यतमानमेव
 नीलोत्पलं निज्रसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशि[२]केन्द्रः
 कामाक्षि किं [३]नु तव कालिमसंप्रदायम् ॥ ३३ ॥


  1. शिवमेव
  2. गुरु
  3. "तु इति घ-पाठ