पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
अन्योक्तिशतकम्।


लब्धाबधि: सत्यसुखामृतस्य नवप्रमोदाद्भुतपूर्णकामः ।
 भारावतारादिव निर्वुतोऽहम् त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥
धनार्जनविचिन्तनं हृदवरोपिताशावनम्
 वृथा चरणशातनं खलकदर्यसंसेवनम् ।
सदा व्यसनशोचनं प्रियवियोगदीनाननं
 विहाय गृहमज्जक़नम् व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥
नास्ति खस्तिकरः परः परिभवों धर्मात्मनां प्राणिना-
 मापत्ताशम्क्षमम् धनसमं नान्यक्वियाजीवितस् ।
संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना-
 सर्वक्लेशविनाशनिर्वृतिरसः को नाम मोक्षात्परः ॥ २८ ॥
चतुर्वर्गोपदेशेन क्षेमेन्द्रेण यदर्जितम् ।
 पुण्यं तेनाक्तु लोकोऽयं चतुर्वर्गस्य भाजनस् ॥ २९ ॥

इति मोक्षप्रशम्ला माम चनुर्थः परिच्छेदः ।

समाप्तोऽयम् चतुर्वर्गसंव्रहः ।



मट्टवीरेश्वरकृतम्

अन्योक्तिशतकम् ।

प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुहा-
 गङ्गासपातजातभ्रमभरविवशो विक्षिपम्ल्लोचनानि ।
आकर्षन्मौक्तिकालीम् गिरिवरदुहितुः कण्ठसीमात उच्चैः
 प्रातः श्रीह्लैमवत्या तदनु बिहसितो लज्जितः पातु शंभुः॥१॥
पत्रम् मुग्धतरं फलं सुमधुरम् सौरभ्यमभ्युव्नतम्
 चञ्चत्कान्चनजित्वरम् पुनरहो त्वत्केसरम्, सुन्दरम् ।