पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
चतुर्वर्गसंग्रहः


विपदीक्षाद[१]क्षासहतरलतारैः प्रणयिनी-
 कटाक्षः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ १३ ॥
बाल्यं कुलीरजननीजनकप्रमोहं.
 तद्यौवनं कुलटमासुभगोपयोगम् ।
वृद्धत्वमप्युपचितं कुकलवपुत्रैः
 सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४॥
न कस्य कुर्वन्ति शमोपदेशं स्वप्मोपमानि प्रियसंगतानि ।
जरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥ १५॥
चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः
 कि तैर्याति विशालकालकलनामीलत्कथाकौतुकैः
गण्यन्तां स्वदृशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये
 तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः स्मर्यताम् ॥ १६ ॥
यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी
 यदा स्वप्नोन्मेषा तनुघनतडिद्यौवनरूचिः ।
यदा कालः कामं जनजलजकिञ्जल्ंकमधुप-
 स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥
संतोषाम्भः पिबति निमृतस्वच्छमिच्छामयूरी
 भ्रान्त्वा चान्तःकरणहरिणो याति विश्रान्तिमन्तः
लीनश्वाय शमतरुजले शीतले तापतान्तिं
 मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥ १८ ॥
याते. भोगे स्मरणपदवीं सक्तनानावियोगे
 शोक स्तोकं स्पृशति न मनः सर्वथा निर्व्यथानाम् ।


  1. दक्षैः समतरलहारैः' इति पाठः