पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
काव्यमाला ।

नैव न्यवर्तत वि(व)धूः शिवभैक्ष्य(क्ष)दाना-
द्धर्मात्मना परिणतो ननु काम एव ॥ १४ ॥
यावन्न निर्गलति देहि वचोऽस्य वक्रा-
त्तावद्ददौ झटिति कोऽपि शिवाय भैक्षम् ।
देहीति दीनपदनिर्गमयत्नमूल्यं
नालं जगत्रितयमर्थिजनाय दत्तम् ॥ १५ ॥
यो दक्षिणः पुरजितो विततार भिक्षां
कस्याश्चिदाशु वलयैः स करोति हीनः ।
हा हन्त दैवतमिति क्रमकारि वामः (१)
संरक्षितो वलयवाङ् मलिनालकायाः ॥ १६ ॥
भिक्षोदने स्थलनिपातिनि कापि शंभो
पात्रं न सम्यगिति पाणिगतं जगहें ।
आत्मीयदुष्करणहेतुकयैव मर्त्यैः
सर्वैर्विधेः शिरसि पात्यत एव दोषः ॥ १७ ॥
मा गच्छ शंभुमिति मातृनिवारितापि
भिक्षाप्रदानमपदिश्य जगाम काचित् ।
धर्मप्रतीपगतिरप्यभवत्तदानी-
मालम्बनं मनसिजस्य विचित्रमेतत् ॥ १८ ॥
काचित्करेण दयती गुरुभैक्ष्य(क्ष)गर्भां
दर्वीमियाय हरपार्श्वभुवं न यावत् ।
स्नेहोज्ज्वलां मनसिजः स्वयमेव भिक्षां
तामेव तावददिशत्परमेश्वराय ॥ १९ ॥
पात्रोत्तमस्त्वमसि नायक पाणिलग्नं
पात्रं तथापि न पवित्रमिदं कपालम् ।
यावन्न तत्त्यजसि नैव ददामि ताव-
दिये(त्ये)व कापि गिरिशाय ददौ न भिक्षाम् ॥२०॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाप्रदानपद्धतिर्दशमी ।