पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
काव्यमाला ।

द्वारि स्थितस्फटिकतोरणदीर्घदण्डं
तुङ्गस्तनाग्रयुगलेन निपीडयन्ती ।
मन्दस्मितानुमितचित्तनिगूढभावा
काचिन्मुहुर्मुहुरवैक्षत चन्द्रमौलिम् ॥ १६ ॥
कस्याश्चिदीशपदवन्दनलालसाया
नासीद्दिवा मुकुलितं करपद्ममेव ।
चूडाशशाङ्ककिरणैः परिभूयमानं
तस्याः करप्रणयकेलिसरोरुहं च ॥ १७ ॥
अह्नाय काचिदनियन्त्रितमेव क्लृप्त-
बन्धश्लथं चिकुरमीश्वरमाससाद ।
कामायमान1
'सन्त-
निःशेषनिर्हरणबद्धदृढव्रतेव ॥ १८ ॥
काचित्कलक्वणितकङ्कणमञ्जुनादै-
रीशं स्ववीक्षणपरं विदधे विदग्धा ।
पुंसां मनोऽभिलषितेषु विलासिनीनां
प्रायेण भूषणरवः प्रथमाभिलाषः ॥ १९ ॥
आचारपुष्पमपरा स्मितपुष्पमिश्र-
मग्रे विभोः क्षणमवाकिरदानमन्ति(न्ती)।
लालाटलोचनकृशानुभयादुपात्त-
रूपान्तरेव कुसुमायुधचापयष्टिः ॥ २० ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विलासपद्धतिरष्टमी ।

नवमी पद्धतिः।

तैस्तैर्विलासचरितैर्विकृतं न वेति
चित्तं परीक्षितुमयुग्मविलोचनस्य ।
यान्यूचिरे युवतयो वचनानि सार्धं
तस्योत्तरैरनुगुणैः कथयामि तानि ॥ १ ॥