पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
काव्यमाला ।

प्रेमोत्तरैः प्रियसखीवचनैरलङ्घयै-
रुत्तीर्य मण्डनविधानधुरं क(थं)चित् ।
वीथीसमागतवृषाङ्कविलोकनाय
निर्जग्मुरायतदृशो निजमन्दिरेभ्यः ॥ १ ॥
काचित्पदाप्रगलितेन गृहात्प्रयाती
लाक्षारसेन पदवीमरुणीचकार ।
सा च क्षणेन सरणीश्चरणाग्रमस्याः
कस्योपकर्तुमुपकर्तरि नैव वाञ्छा ॥ २ ॥
कस्याश्चिदात्तरभसे गमने प्रवृत्ते
काञ्ची पपात पदयोः करुणं क्वणन्ती ।
मध्यव्यपायगणनव्यथयेव कर्तुं
विच्छित्तिमाशु गमनोद्यमसाहसस्य ॥ ३ ॥
किंचिद्विलम्बितभरेण पयोधरस्य
तूर्णं गतास्वपि सखीषु हरोपकण्ठम् ।
तादृग्विधस्तनविजृम्भणमूलमेषा
सर्वार्थनीयमपि मध्यवयो निनिन्द ॥ ४ ॥
कृच्छे्ण कापि गुरुणैव जनेन रोध.
मुल्लङ्घय शंकरसमीपनभिप्रतस्थे।
हा हन्त शीघ्रगमनप्रतिरोधहेतु-
स्तस्यां पुनः स्तनभरोऽपि गुरुर्बभूव ॥ २ ॥
काचिन्निवारितबहिर्गमना जनन्या
द्रष्टुं हरं भवनजालकमाससाद ।
तत्या विलोपनमदृश्यत दाशयत-
यज्ञोपरुद्धशफरोपमितं क्षणेन ॥३॥
कृत्वा मसीमलिनमीक्षणमेकमेका
वैकल्पभूषणमथ्यान्यदिवाव रथ्यान् ।