पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
काव्यमाला ।

नैवास्ति यैर्वियदि चा(सं)पदि चोपयोगे(गस्)
तैः संगमं न खलु वाह (छ)ति कोऽपि मर्त्यः ॥ ५ ॥
विस्तारिणी(णि) स्तनतटे हरिचन्दनं ते
लज्जावहं किमनु लिम्पति कातराक्षि ।
संभोगसंक्रमितकान्त "रा"
दन्तःप्रवृद्धफलकौषधिलेपकल्पम् ॥ ६ ॥
मध्यः कृशो विधिवशेन समर्पितोऽयं
तस्योपरि स्तनभरो नवयौवनेन ।
भूयोऽपि हारमभिवाञ्छसि तत्र वोढु-
मेकस्य भङ्गकरणे बहवः प्रवृत्ताः ॥ ७ ॥
बध्नासि दग्धमणिनूपुरमङ्घ्रीयुग्मे
कस्मै फलाय यदि निर्गमनेऽभिलापः ।
एणीदृशा (शो द्रु)तगतेः प्रतिबद्ध(न्ध)भावे
नास्ति ध्रुवं निगलनूपुरयोर्विशेषः ॥ ८ ॥
भस्मव लिम्प कुचयोः सखि रक्षणार्थ
मध्यावलोपनतया यदिमौ सुदुःस्थौ ।
हारेण किं किमथवा नवकुङ्कुमेन
लब्ध्वात्मनः खलु पुनः परिकर्मवाञ्छा[म्] ॥ ९ ॥
मा चन्दनेन कुचयोः कुरु पत्रभङ्गं
लब्ध्वा दृशोरनुमतिं स तु कल्पितव्यः ।
यादृच्छिकप्रणयिना विरहे हरेण
नेत्रद्वयात्तव पतिष्यति बाष्पपूरः ॥ १० ॥
पर्याप्तयौवनकृतोन्नतिशालिनौ ते
मा त्वं तिरस्कुरु कुचौ नवकुङ्कुमेन ।
स्तोकोद्गमं मनसि कश्चिरमाशशंसे
जेतुं ययोः पशुपतिं निजपूर्वशत्रुम् ॥ ११ ॥