पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
काव्यमाला ।


सातङ्कामर्त्यसङ्घानभिलषितनिजालोकनं शोकनम्र-
स्वर्बन्दीनिर्भराश्रुस्नपितमषिरजोद्गीर्णपाथःकणार्द्रम् ।
उन्मीलत्केलिकोपाकुलमयतनयामात्रदृष्टप्रणामं
दाशग्रीवं किरीटं रणभुवि विकिरत्रामबाणः पुनातु ॥ ७३ ॥
वेगादाकाशवीथ्यामुपरि परिहरन्नभ्रवृन्दं विभिन्द-
न्नाकर्षन्काककङ्कप्रकरमधिनभश्चक्रमुच्चैर्भ्रमन्तम् ।
दोर्दण्डः कौम्भकर्णः कपिवरदलनप्राप्तदम्भोलिकेलि-
र्येन व्यालूनमूलः क्षितिमभजदयं त्रायतां रामबाणः ॥ ७४ ॥
निर्घातक्रूरपातध्वनिचकितजगद्भुग्रभूगर्भमग्न-
क्रोडावध्यङ्गपीडाकुलममरकुलोन्मुक्तहर्षाट्टहासम् ।
यत्कृत्ताभ्यां पदाभ्यां द्रुतमपतदधः कौम्भकर्णे शरीरं
तस्मादन्यं न मन्ये रघुवृषभशराद्रक्षणे दक्षिणं नः ॥ ७५ ॥
त्रस्तापावृत्तमत्तद्विपचकितललद्दुष्टतुङ्गोष्ट्रपृष्ठ-
भ्रश्यन्नैःसाणिकाशुत्रुटितपदपुनःसंध्यपारीणवैद्याम् ।
लङ्कां सुग्रीवविग्रीकृतविवृतनसारन्ध्रभीमो न्यरुन्ध-
द्राङ्मूर्धा कौम्भकर्णो यदपहृतगलः पातु बाणः स नेतुः ॥७६।।
निष्पिष्टानल्परक्षःकपिकुलमसकृद्भूतले पातुकस्य
क्षिप्तोदञ्चद्विमानस्खलितसुरमुपर्यम्बरे चोत्पतिष्णोः ।
वृत्तं यत्कृत्तमूर्ध्नः क्षणमधिसमरं कुम्भकर्णस्य नृत्तं
भूता मामेति भीताः कथमपि ददृशुस्तं भजे रामबाणम् ।। ७७ ।।
बाणा लूनाः सुराणामपि पिशितभुजो येन कङ्कच्छदाङ्क-
प्रेङ्खत्पुङ्खाभिरामा रणभुवि तरसामाकरा माकराक्षाः ।
नीतस्तातस्य पार्श्वे तदनु खरसुतोऽप्यस्त्रशस्त्रप्रवीण-
स्तेन मस्ताटकारेरिह वयमिषुणा केवलं सावलम्बाः ॥ ७८ ।।

१. 'परिसरन्नभ्रवृन्दं' इति स्थिते भव्यः पाठो भवेदिति भाति. कथमपि कपिभिर्विद्रुते दूरमद्रौ' इति पाठभेदो दृश्यते.