पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
रामचापस्तवः ।

चापं तापनिविष्टविष्टपमनःशोकान्तकान्तक्रियं
रक्षत्वक्षकुमारमारणमहादूतस्य धन्विप्रभोः ॥ ६४ ॥
नाराचक्षतयातुवीरवरणव्यापारिपौरंदर-
स्थानस्त्रीजननिस्तलस्तनतटीपाटीररेणूत्करैः ।
भ्रश्यद्भिः शिशिरांशुरश्मिभिरिव स्फारभ्रमीवारितै-
रप्राप्ताटनि ताटकारिपुधनुः पापानि मे पाटयेत् ।। ६५ ॥
भक्षालम्पटकङ्कसङ्घचटुलत्रोटीविघट्टत्रुट-
द्रक्षःकोटिकरोटिकोटिरटितप्रोद्धाटितक्रूरते ।
युद्धे विद्धपतद्धयद्विपतनूविस्रंसिविस्रामिषा-
कृष्टक्रोष्टुनि विष्टपत्रयपतेः क्रीडत्तदीडे धनुः ।। ६६ ॥
घण्टाचण्डनिनादमण्डितनिजज्यानादनानादल-
व्योम्नः स्थेमविधायकायतकुशीनीकाशनैकाशुगम् ।
चापं तापविलोपदायि भजतां ध्यायामि मायामृग-
प्राणप्रीणितबाणरिङ्खणगुणालंकारि लङ्कारिपोः ॥ ६७ ।।
हस्ते दाशरथेर्दिशो गुणरवैर्भक्ताय भद्रं द्विषा-
माटोपं मरुतां भयं हरिचमूं जेतुं रणे वैरिणः ।
भाति प्राति ददाति दाति हरति प्रीणाति जानाति य-
त्तद्वाञ्छामि च पूजयामि च धनुर्ध्यायामि च स्तौमि च॥६८॥
चक्षुर्लक्षितलोकरक्षि तरुणक्षीबामरैणेक्षणा-
द्राक्षेक्षुद्रवमाक्षिकाक्षिपवचः संधुक्ष्यमाणस्तवम् ।
अक्षीणाक्षमराक्षसक्षयविधारूक्षेषुविक्षेपणं
स्यादैक्ष्वाकऋभुक्षपक्ष्यमशुभक्षोदैकदक्षं धनुः ॥ ६९ ॥
अक्षुभ्यन्मरुदक्षिवीक्षितरणक्षीवर्क्षकीशाक्षय-
क्ष्वेडाधुक्षणदक्षिणक्रियमृभुक्ष्यस्त्रेण भिक्ष्योपमम् ।
रक्षस्तत्क्षणशिक्षणक्षमशरक्षेपक्षरज्ज्यास्वन-
क्षुण्णक्षेमफणीन्द्रचक्षुरवतादैक्ष्वाकपक्ष्यं धनुः ॥ ७० ॥