पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
काव्यमाला ।


तप्तं तयैव हि तपो गिरिराजपुत्र्या
यस्या पिपास. ममे परमेश्वरेण ।
हस्ता ..हो न मनसैव कृतः कृतोऽभू-
दग्न्याधि(?)रोहणमिषाच्चरणावलम्बम् ॥ १० ।।
सा पार्वती जगति भाग्यवती वधूनां
या रुष्टपार्थदृढमुष्टिनिपातपीडाम् ।
सद्यो जहार गिरिशोरसि घट्टितेन
कामोष्मणेन(व) कुचपुट्टलिकद्वयेन ॥ ११ ॥
धन्या गिरीन्द्रतनया खलु यद्भवेन
संध्याप्रणामसमये स पिनाकपाणिः ।
एवं निमीलति सरोरुहमद्य पश्य
गौरीत्युदीर्य करमीलनमातनोति ॥ १२ ॥
सा नायिका विजयतां प्रणयेन रुष्टा
या साक्कनाय(?) विनतस्य पुरार्दनस्य ।
प्रद्योतिताम्भसि कपर्दसुरस्रवन्त्यां
बाप्पैरपूर्वसरितं पुनरातनोति ॥ १३ ॥
तां पार्वतीमनिशमेव सदा स्वमेव
संध्याप्रणामसमये परमेश्वरस्य ।
कोपेन यारुणतनुच्छविराजभूत्वं
निर्यात्पुनः परिणता स्वयमेव संध्या ॥ १४ ॥
सौभाग्यजन्मवसतेर्गिरिराजपुत्र्याः
कुर्मस्तयोश्चरणयोरसकृन्नमस्याम् ।
नित्यं ययोः स्वयमलक्तकसंनिधित्स्वो-
श्चेटीजनेन सुलभः कलहः शिवस्य ।। १५ ॥
दाक्षीयणीचिरसमीप्सितलाभहेतो-
र्विद्यासमस्तयुवतीस्पृहणीयवृत्ता।