पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ पद्धतिः
१६१
भिक्षाटनकाव्यम्

यन्मे हरेण सह संगमसौख्यहेतौ
नेत्रोन्निमीलनदशां स्वयमाससाद ।
सोढा स्वयं विपदमर्त्यपहारकृत्यं
नेत्रोपमस्य चरिते किमुत स्वदृष्टेः ॥ ८ ॥
स्वप्नोपलम्भनदशा मम सैव नित्यं
भूयात्प्रजागरदशा सखि माददापि (१) ।
यस्थामवापदचलेन्द्रसुतैकशेषं (/)
वक्तुः प्रजागरसुदुर्लभमीश्वरस्य ॥ ९ ॥
स्वप्ने शिवः सुदति संप्रति देहि भिक्षा-
मित्यूचिवानहमदामविलम्ब्य तस्मै ।
नैवाददे न गत[वान् ] सितमेव चक्रे
दत्ता मयास्य तु गले दृढमङ्कपाली ॥ १० ॥
यो वीक्षितोऽह(नि) निशि..."सुप्रलब्ध-
शर्याप्त(?) ..."मधिरिरंसुरिवाससाद ।
दृष्ट्वा तमाशु गलता वसनांशुकेन
जारायितं चिरनितम्वनिषेविणा'.." ॥ ११ ॥
आलम्व्यमानवसना सकलेश्वरेण
मुञ्चेत्यवोचमपतच्छिथिलोऽस्य हस्तः ।
स्वप्ने सखि क्षणत एव हतो भुजो मे
जग्राह कण्ठमयमस्तदयस्य तस्य ॥१२॥
स्वप्ने हरेण सति निर्दयमारयुद्धे
लुप्तो न चन्दनरसः कुचयोरयं मे ।
नैवाधरेऽपि दशनक्षतमीक्ष्यते य-
ज्जाग्रग्गतादपि वरं सखि सुप्तभोगः ॥ १३ ॥
आविस्मितेन गिरिशेन हृता स्म लज्जा
निद्रागमे सखि गृहीतकराभ(ह)मासम् ।