पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
काव्यमाला ।

यस्याः क्षणादपगतिं हरविप्रयुक्ता
यस्याश्च काचन समागममाशशंस ।
न प्रस्थिता च रजनी न समागता वा
निद्राविधातरि विरोधिनि नेष्टसिद्धिः ॥ १४ ॥
एकक्षणप्रतिस..."दिवसार्जवेन
योगान्निशा च विरहादपनामदीर्घः ।
ताभ्यां विवर्जितरहो दिवसक्षपाभ्यां
देहं विचिन्त्य विरहिण्यपरा चचार ॥ १५ ॥
आलम्बिते प्रियसखीभिरथात्मनापि
पर्यायतः क्षणमशान्तिवशेन मुक्तैः ।
बाला शिलामिव विशालतमां कथंचि-
त्काचिद्गुणैः पुरजितो रजनी चकार ॥ १६ ॥
शक्येतराय गिरिशाय रुचैर्वचोभि-
र्दौत्याय जीवितसखीमपरा न्ययुङ्क्त ।
प्राणव्यये विरहिणी रजनीमशेषां
तस्याश्चिरायितवशेन चिरायते स्म ॥ १७ ॥
गौरीपतेरथ च चौर्यमवेक्ष्य काचि-
द्रात्रिं निनाय निखिलामपि जागरेण ।
लब्धेऽपि रक्तकुमुदिन्यवितन्द्रगङ्गा
जागर्ति तस्करजनो निशि पुष्कलोऽपि ॥ १८ ॥
काचित्क्षपां क्षपयितुं विपुलां सखीभिः
संप्रस्तुतस्य वृषवाहनकीर्तनस्य ।
आकर्णनेन चरमेतरयोः प्रवृत्तां
संध्यां द्वयोरपि तयोर्युगपद्ददर्श ॥ १९ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रजनीयापनोक्तिपद्धतिः षट्त्रिंशत् ।