पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ पद्धतिः
१६३
भिक्षाटनकाव्यम्

किंतु च्युते दयितपोतदृढौपगूढे
यस्मान्न भावि पुनरुत्तरणं वधूनाम् ॥ ७ ॥
व्याजोक्तिभिश्च गमनाय गतिप्रसक्ता-
माहूय शंकरवशीकृतिशास्त्रिभिश्च ।
दूतीं प्रकृत्य पुनरेव पुनः कृताभि-
र्याता निशा मृगदृशो न तु सा प्रयाता ॥ ८ ॥
पौष्पैः शरैः प्रहरतो रतिनायकस्य
पुष्पास्त्रविद्धवपुषश्च मृगेक्षणायाः ।
प्रायेण नैव निशि सुप्तिरभूत्तथापि
मूर्छासु सा विरहितापि निमीलिताक्षी ॥ ९ ॥
किं कालरात्रिरथवा किमु कालदूती
किं पापसंहतिरनेकविधप्रवृत्ता।
किं मर्मकृन्तनकरी शितहेतिरेषे-
त्येका व्यलङ्घयदपोक्तिभिरेव रात्रिम् ॥ १० ॥
चन्द्राभिधानवडवाग्निमदृष्टपारं
कंदर्पकेतुमकरभ्रमणातिभीमम् ।
अच्छिन्नबन्धहरचिन्तनसेतुनैव
काचिद्गभीररजनीजलधि ततार ॥ ११ ॥
शैत्यार्थिनी कुसुमतल्पमवाप पूर्वं
पश्चात्प्रवालशयनं तदपि प्रमुच्य ।
श्रीकण्ठकण्ठसरसीमतिशक्यहेतोः
काचिद्गतामभिनवैश्च निशां निनाय ॥ १२ ॥
वापीमवाय नवचन्दनपङ्कलिप्ता
प्रत्यग्रपुष्पशयनात्पुनरेतदस्याः ।
इत्थं द्वयोरपि तयोररतिं वहन्ती
काचिद्गतागतगतेन निशां निनाय ॥ १३ ॥