पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४ पद्धतिः]
१४५
भिक्षाटनकाव्यम्

नो चेत्तथा कथमिदं निशि तत्त्वमेषा-
मस्मिन्नुदञ्चति कथं च पुनः क्षयोऽस्य ॥ ११ ॥
इन्दुच्छलेन जलधेः प्रलयानलोऽय-
मुज्जृम्भते सखि वियोगिजनक्षयाय ।
मूर्जा विभर्ति सरितं परमेश्वरोऽपि
कालेयचन्द्रितकलापरितापगीतः ॥ १२ ॥
यद्यानियं(?) यदि स संप्रति राहुरिन्दुं
दिष्ट्या भवेद्विरहिणामपि जीवलाभः ।
भुज्या स्वयैव यदि भूरिफलं परेषां
मन्ये कदाचिदपि हन्त खलो न भुङ्क्ते ॥ १३ ॥
पात्रं करालगरगर्जि(मि) तदेव सत्यं
नैवेन्दुबिम्बमिदमालि यतश्चिराय ।
उत्कण्ठते मम मनः शिवकण्ठमेव
यः कालकूटगरलाम(रमप्य) खिलं ररक्ष ॥ १४ ॥
हृद्यानि मीलयसि हन्त सरोरुहाणि
हा चन्द्र जृम्भयसि संप्रति कैरवाणि ।
युक्तं तवैतदुभयं मलिनाशयस्य
हव्यावधीरण...."मभाजनं च ॥ १६॥
आलोकितं रमणभूषणमङ्गनानां
तापं वियोगसमयेऽहमितीति वादः ।
चूडामणिः पशुपतेमिय(?)मिन्दुराशिं
हा हन्त वर्धयति मे विधिना शठेन ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिस्त्रयस्त्रिंशत् ।

चतुस्त्रिंशी पद्धतिः ।

अव्याजदुस्तरनिशीथपयोधिमध्ये
वैरायमाणविधिनैव निपातितानाम् ।