पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
काव्यमाला ।

वेधाः सुखी भवतु सांप्रतमात्मशिष्टं
कृत्वा जगत्रितयमिन्दुसमाननेन ।
सद्योनिमीलितजनार्दननाभिपद्मे
गूढं स्थितस्य निहितस्य शशाङ्कभीतिः ॥ ५ ॥
किं रावणाङ्कवलितः किमु चन्द्रमौले:
सर्वात्मनामटनभावमलंकरोति ।
निर्मूल एव किमु शीकरतः प्रलीनो
य[द्द)त्तराज्यमयमुष्णकरः करोति ॥ ६ ॥
पूर्तं विहाय निहतद्युतिमद्य शोच्यं
कार्श्यं तदेव कुमुदैकपते. भजस्त्र ।
यस्मिंस्त्वया निखिलचन्दनहेतुभूतं
प्राप्तं पुरार्दनकपर्दनि(शि)खामणित्वम् ॥ ७ ॥
अङ्गारगर्भकरमिन्दुमिमं विधाय
यादृच्छिकागमन... कुरु मेऽद्य रक्षाम् ।
कालप्रतीक्षणपरो भुवनोपकारे
.......'जातिरिति मा स्तुतयेऽपवादः ॥ ( ।।
अन्तःकलङ्कमुदयाश्रितशोणभाव-
मालोचयामि सखि संप्रति चन्द्रबिम्बम् ।
अङ्गारचक्रमुपशान्तकरालमन्तः
कामस्य दु(द)ग्धवपुषस्त्रिपुरान्तकेन ॥ ९ ॥
किं क्षेममद्य सखि नः कथयाम्बुराशेः
से(सो)ऽयं कलाभिरखिलाभिरुदेति चन्द्रः ।
शैलात्मजावपुरभेदफलां स्मराज्ञा-
मेकैव वर्तयति कस्य कलाभरेऽपि ॥ १० ॥
शाणोपलं मकरकेतनसायकानां
पूर्णेन्दुबिम्बमिदमालि वितर्कयामि ।