पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२४
काव्यमाला ।

मुग्धे तदीयविरहानलतीव्रतापा-
दस्मादसातरमस्ति तपः किमन्यत् ॥ १० ॥
शैलात्मजैव हरमर्हति कामिनीषु
मुग्धे कथं कथय तेन समागमेच्छा ।
अर्हेतराणि गणनापरवेषवन्ति
सर्वोऽपि सर्वमपि वाञ्छितुमर्ह एव ॥ ११ ॥
उन्मादिनी त्वमिति निश्चितमालि किंतु
तन्मात्रवेषचरिते यदि ते रिरंसा ।
उन्मादिनी यदि भवेयमहं तथा त्वं
नो मन्त्रशिक्षणविधिः प्रकृतिस्थितानाम् ॥ १२ ॥
गौरी विना सखि कदापि न शंभुरास्ते
कालोऽन्यया सह न तस्य समागमाय ।
रात्र्या सहैव चरि(र)तो दिवसस्य नित्यं
किं संध्यया न सममस्ति मुहूर्तयोगः ॥ १३ ॥
व्रीडां तनोति मदिराक्षि विशेषतोऽपि
वामभ्रुवामननुरागिणि रागबन्धः ।
श्लाघावहो भवति नैव किमापगाना-
मम्भोनिधेरुपरि यस्त्वयमेव पातः ॥ १४ ॥
कामं हरः सुलभ एव विहाय भूतिं
सापत्न्यमिच्छसि कथं जगतां जनन्याः ।
अस्थानधावनपरस्य मनोभवस्य
प्रायेण नैव हि जलस्थलयोर्विपातः ॥ १५ ॥
गौर्याः पुरो वहति यः शिरसैव गङ्गां
विसम्भभूमिरियमालि कथं परस्य ।
स्त्रीशब्दमात्रतरले तरुणेन्दुमौलौ
तस्मिन्ममापि खलु पाक्षिकलोभशङ्का ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽतिदीनोक्तिप्रयुक्तिपद्धतिः पञ्चविंशतिः ।