पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३ पद्धतिः]
११९
भिक्षाटनकाव्यम्

(१) अस्त्येव शंभुविषयान्मनसो विकारा-
द्रागो भमाद्य सखि मा परसङ्गमूलम् ।
पौष्पं रजः सपदि मालघ(य) मारुतार्थ्य
मूर्ध्नो वधायमपरं(१) पुरुषं जनस्य ॥ ११ ॥
मातः समस्तमपरं वचनं विमुञ्च
शैवी(?)समागतिकथा यदि तां शृणोमि ।
(१)त(उ)त्कण्ठयोज्ज्वलितकालहुताशतप्ता
नाराचपातसदृशान्यवचःप्रवेशः(शा) ॥ १२ ॥
धामान्नि(या मां नि यच्छति सुदुर्लभकाङ्क्षिणी भू-
र्मा मेति किंचिदपि सा जननी न वेत्ति ।
सर्वैर्विना प्रियतमैः सुखमासितव्यं
स्वापेक्षया यदि भवेदभिलाषबन्धः ॥ १३ ॥
मामद्य शिक्षयसि शंकरवादमात्रा-
द्रोमाञ्चकण्टकितमूर्तिरसि त्वमेव ।
वृद्धः करोति विषये विषयं परस्मै
तस्मान्ममापि विनिवर्तितुमक्षमोऽपि ॥ १४ ॥
कष्टा नितान्तमशरीरिशरेण पीडा
तस्या यदस्म्य(?)तितरार्तिगतो विशेषः ।
प्रायेण शत्रुरपि शोचति मर्त्यमात्रं
मातापि नैव दयि(य)ते मदनातुरेषु ॥ १५ ॥
त्रातुं कृताभिलषितैः स्मरयन्त्रवृत्ता-
न्मौनव्रतैर्गुरुजनैर्भवितव्यमेव ।
स्वादूकरोति सुकृतामपि कामवृत्तिं
शास्त्रेण वा गुरुजनेन च वा निषेधः ॥ १६ ॥
यो वक्ति पथ्यवचनं हृदयानुकूलं
यो वा भिषज्यति भिषक्प्रियभेषजेन ।