पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२ पद्धतिः]
११५
भिक्षाटनकाव्यम्

आश्वासिता झटिति कापि निमीत्य चक्षुः
संपादितं तम इति प्रमदा जगाद ॥ ३ ॥
तुङ्गौ युवामिह वृथैव प्रथासुवृत्ता-
वन्योन्यसंगमजुषौ च वृथेति काचित् ।
श्रीकण्ठबाहुयुगलान्तरकाङ्क्षयेव
कण्डूभृतौ करतलेन कुचौ ममर्द ॥ ४ ॥
क्रीडाशुकं हर हरेति शनैः प्रवृत्तौ
यत्नेन पाठयितुमन्तरमन्मथापि ।
मातुर्भयेन पुनरेवमवोचदेत-
दिष्टं फलं मम करादिति वाक्यशेषम् ॥ ५ ॥
बालेन्दुशेखरमनारतकालकण्ठं
पिङ्गत्विषा तिलकितालकमीक्षणेन ।
सख्योऽपि यूयमिह पश्यत पश्यतेति
कस्याश्चिदाविरभवद्विविधो विलापः ॥६॥
बन्धुष्वनाहतवती चिरसंस्कृतेषु
भस्मावगुण्ठिततनुर्दृढबन्धमौना।
काचित्सदैव हृदये शिवमर्चयन्ती
योगं वियोगविधुरा फलितं चकार ॥ ७ ॥
कस्याश्चन स्तनभरो भसितेन शंभो-
र्वक्षःस्थलप्रणयिना वनितं चकार ।
यः कर्तुमीप्सति समागमनं महद्भि-
स्तद्वल्लभेन कुरुते तदयं पुरैव ॥ ८ ॥
तुष्टाव निन्दति जने त्रिपुरारिमेका
पार्श्वस्थिते स्तुवति गाढतरं निनिन्द ।
मौनावलम्बिनि चुकोप चकोरदृष्टि-
स्नेहप्रिये दुरवबोधगतिर्वधूनाम् ॥ ९ ॥