पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६
काव्यमाला ।

इत्याकुला परिजनैः सह तत्र तत्र
बभ्राम नष्टमिव कापि मनोभवे तु ॥ १० ॥
स्वीकर्तुमैच्छदपरां
       हरस्य पदमुद्रितमादरेण ।
विन्यासलोपिचकिता मुहुरीक्षमाणा
नैवाददे न च मुमोच वधाश्चिराय ॥ ११ ॥
आदौ वृषस्य खुरधूलिरथास्य घण्टा-
नादः पुरः शिशिरमौलिधुनीसमीरः ।
वीथी स्वयं तदनु भूतपतेः प्रवासे
कस्याश्चिदाश्वसथ हेतुरभूत्क्रमेण ॥ १२ ॥
संबन्धि वस्तु दयितेन यथा कयापि
प्रत्या मनः सुखयति ध्रुवमङ्गनानाम् ।
ईशानवाहनवृषानिङ्घ्रिखुराहतायाः
पृथ्व्या रजोभिरविनिःसृतिमाप काचित् ॥ १३ ॥
वीथ्यां चकार कृतमालमवेक्ष्य काचि-
न्मौले शिवस्य निपतेदिति जाततर्का ।
दैवात्तदास्यपचिचाय पुनः शशाङ्कं
लब्धेऽप्युपर्युपरि काङ्क्षत एव लोकः ॥ १४ ॥
यस्यां विरञ्चिबलसूदनदुर्लभाभ्यां
पद्भ्यां चचार सुचिरं स विहारभिक्षुः ।
खच्छन्दकेलिभवनादपि सैव रथ्या
पथ्येति कापि न कदापि गृहं विवेश ॥ १५ ॥
आत्मीयमेव धवलं वलयस्य खण्ड-
मास्ते शिवस्य पतितं वनिता विलोक्य ।
सद्यः कपर्दगलिता शशिनः कलेति
जग्राह काचिदुपसृत्य कुतृहलेन ॥ १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये रथ्याचरितपद्धतिरष्टादशी ।