पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सच्छङ्खं मानसाह्वं सर इव तरसा मानसस्यातनोति प्रह्वत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्त- स्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वर्ण्याकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रह्वन्ना लीलया वो दलयतु कलिलं लोलदृक्तज्जिनास्यम् ॥ २४ ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोमृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव । तस्माद्दर्पावलेपं जहिहि हरिमितीवाहसत्सस्मितैर्य- त्तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकद्वैबुधानां विशुद्ध्या गुर्वी भास्वत्सुवर्णावनरुचिखचिता चारुचामीकराद्रे: । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै- रुल्लङ्घ्यालङ्घनीया बृहदवमवने वन्यवह्नी यतां वः ॥ १ ॥ १. परितोषम्. २. एतेन मुखेन आत्ता गृहीता या खनीः सूर्याचन्द्रमसोः स्वकीया मोमा तस्या लब्धुमिच्छा तया आकुलमों ययोः. ३. विलोक्य. ४. अमल- कलः पूर्णिमाचन्द्रस्तस्वासमन्तालाञ्छनम्. ५. देवपतिः. ६. अलर्थ ललिता. ७. इन्द्रेग. ८. मेरी. १. पविं वनं त्रायते पवित्रः. १०. गोत्राख्यस कर्मण इति जिनपक्षे. ११. बलं संवहनाख्यं कर्म. १२. सकलोपद्रवान. १३. वाणी. १४. ब्रह्म परमपदं तस्याधिमा जिनः. १५. देवसमूहानाम्. १६. अबने रक्षणे या सन्दिर, मेमबहाभक्षे तु वनस्य सचिस्तया खचिता. १७. सूर्यस्य ' किरणसीमाम्. १८. महतामब- मानों पापानां बने. १९. दावानलायताम्.