पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणार्हत्करो यः सोऽहांस्यद्व्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपथिकासद्महानोचितायाः कोषाधीशैर्निशान्ते नमुचिरिपुगिरासद्महा नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशालीक्षयाय- प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय ॥ १६ ॥ युक्ता यस्मिनृजिभ्ना मसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा- नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः । पुष्पेषोर्निर्जितस्येषव इव विषमाः संग्रहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरर्हद्भुजस्थः ॥ १७ ॥ ब्रध्नेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनार्थं नखाभा: स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिन्ना नयति न कुमुदं नंदधुं दीप्यमानो न ज्योतिर्ज्यानियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो सोऽपूर्वो यन्नखेन्दुश्चरमतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्तिं विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि । १. शिवपुरपथिकाच तेऽसमानोऽजगारास्तेषां हानं त्यागस्तस्योंचिताया योग्यायाः, २. इन्द्रवचनेन. ३. असमहा नो किंतु सहाः सत्तेजीविशिष्टः कर:. ४, पूरितायाः. ५. पर्वयुकः क्षया रचनेनाम्यस्य शुभावहविधा प्राप्ततिः .. पाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा : विपक्षास्तेषामाली पस्तिस्याः क्षयाव... ऋभुत्वेन. लक्ष्णप्रन्थयः १०. दीर्घत्वेन प्रशस्वरूपाः ११. पश्वसंख्याका १२. क्षित्रतरम १३. कृत्सितां मुदम्, १४. समुद्रम् (पो) दीनं न. १५, बरमतनुर्निमस्तस्य हवी.