पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जिनशतकम् । साक्षाद्दोषं श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्ने- तीव प्रेङ्खन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥१०॥ स्निग्धं मूर्ध्नोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे- र्निर्मूलं लोकभर्तुचरणकृतमते ति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्पतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् श्रृणातु ॥ ११ ॥ दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः सत्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ ॥ यः कालः शोणिमानं दघदपि निधने कल्मषस्योल्बणस्य द्रष्टॄणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ १३ ॥ मय्यप्यस्मिन्स्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमितकि भवद्भूममावादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानकाले व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ १४ ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोंगभाक्त्वा- त्सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येतकीव । ५. कृष्णम्. १. भुजम्. . २. जिनस्स. ३. प्रतिकूलहन्ता. ४, चरणं प्रव्रज्या. ६. पापम्. ५. आशयमानः. हिनस्सु. ९. शीघ्रं यथा स्यात्. १०. जिनस्प. ११. प्रकर्षगानमन्ती कंधरा येषाम्. १२. आप्तो जिनस्तस्य सक्तस्तदीमः, १३. गर्व- नाशके, : १४. इतकि इति अकजागमः, १५. भवाजायमानो भूमा बाहुल्येनं मी भाम: कोषखमादिच. १६. मणकाले, १७. सन्तः शोभना उपला मणयो येषु तानि वलयानि वेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मथासतिरपि. २०.इतीच। प्राग्वदकजागमः