पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । गीर्वाणैर्निर्मितोर्वीरुहबहलदलश्यामलाभीशुजालै- र्जीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व- स्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ ५ ॥ चञ्चञ्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुषङ्गः सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्या दोषाकरो नो । यः सार्वज्ञः सुपर्वा शय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धेर्निधनकरमरं वस्तु वः स्तूयमानः ।। 11 द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतॄञ्जन्तूनिवैवं गदितुमतिगुरुनाम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावादृतानां स वृद्ध्यै ॥ ७ ॥ वज्रिन्वज्रं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितोऽभू- र्यक्ष क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै- र्व्याख्यायां यन्नखेभ्योऽखिलसुखवदसावस्तु वो जैनहस्तः ॥ ८॥ जेताजावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जैजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मवीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः ॥९॥ भित्त्वा दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना- मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उरिहोऽत्राशोकः. २. त्रिदशसमूहै.. ३. मदनजयिनः. ४. हस्तपक्षे विचराः पक्षिश्रेष्ठा ईसादयस्त चिह्नाङ्कितः. ५. सत्काराहः. ६. कमलो हरिणः. ७. शयो हतः. है कुबेर. ९. 'जजि युद्धे । जजन्तीति जना योधास्तेषामूर्जा बलं तेनाविजित जन जयन्ति ये देषाम्, १०. न विद्यते न्यन्ज उपतापो रोगो वा यस्य. ११. हस्तः १२. अश्रेष्टम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अशानिनो मिभ्या दृष्टयस्तेषामोर्जित्यं बलवत्त्वं जमतीति सः, १५. जनरूपकमलवनम्. ८.