पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काब्वमाला । प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढा- सन्मीनाक्षीरनीरेश्वरत इव यदङ्घ्र्योर्युगान्निर्गता भा । वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्ज- श्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा पप्तत्तप्त्यभावात्कलिकलिलभराक्रान्तमेत- त्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदङ्घ्री व्रजस्तम्भाविवासौ निखिलसुखस्वनीर्वो विधत्तां यतीन्द्रः ॥२०॥ दुर्गे स्वर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदाग- स्तिग्मांशूतप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः ॥ २१ ॥ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि- भ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकस्रस्तदाम्नः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्व: स दध्यात् ।। २२ ।। सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु- त्संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । वलग्व ङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा- न्प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलानप्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्या अशेषया पूर्णया कान्या च. २. सन्तौ विद्यमाना मीना ३. क्षीरसमुद्रात्. ४. पादतलवर्तिनी लाञ्छनरूपां पपा विश्व- म्भरावभूमिवत्. ५. तपश्चरणाभावात्- ६. नरककर्दमे त्रिभुवनरूपं गृह मा पप्त पततु, ७. विधात्रा. ८. सच्चायुक्ततया. १. सह स्वदेन वेगेन यदागः पापं तदेव तिग्मांशुः. १०. महिईत्रासुरतस भ्रातृव्यः शत्रुरिन्द्रतस्यायाच्या अनवद्या योषाः स्त्रियो- ११. श्रुत्संदोहो दीप्तिसमूहः. लाञ्छनरूपा यत्र. सरसः