पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० काव्यमाला। है तीर्थकृत , ते तव मते शासने भारती विश्ववर्य निकालये बारामा गम् । मोक्ष- मित्यर्थः । वितीर्यात्तरामिति संवन्धः । भारती कभूता । परशासन वान्तसूर्यगमा । भूरिभरर्थविकल्पैगभीरा । निकाय्ये कथंभूते । अहतिमति अविद्यमानहनन । मने सामने आधारभूते । यद्वा अहति अविद्यमानघातम् । एतद्वासस्य विशेषणम् । असिमने ति- शयेनाभिते । हि स्फुटम् । ते तव । शस्यमानस्य स्तूयमानग्य । मामिलम् । अतानयो बहुतरा अतीता आपदो वस्त्र तस्यामन्त्रणं. अतन्बतीतापत । आन दधानस्य प्रमोद स्थानस्य । सा इत्थंभूता । अमानिनो निरकारस्य । नौस्तरणिः । महाति विनाणे । हे हित प्रियकारिन् । यद्वा मतिमता मनीषिणा इंहिता । शमा स्वामिनः । बाबा मिनामश्च । मानस्य पूनायाः संसह वा सभेव । तापमानं संसापखण्डनमातम । सामानि प्रियाणि दधानस्य । गोऽस्माकम् ॥ सरभसनतनाकिनारीजनोरोजपीठीलठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोत्रहे परमवसुतरङ्गजा रावसन्नाशिताराति भाराजित भासिनी हारतारा बलक्ष्मदा । क्षणरुचिरुचिरोरुचञ्चत्सटासंकटोत्कृष्टकण्ठोटे संस्थिते भन्यलोके स्वम- बाम्बिके परमव सुतरां गजारावसन्ना शितारातिमा राजिते भासिनीहारतारा- बलक्षेऽमदा ॥ १६ ॥ हे सवेगनतदेववधूजन सानपीतीषु मुख्ता तारहाराणां स्फुरदरिमभिः सारे कर्तुरे क्रमाम्भोरहे वरणकमले यस्तावस्याः संबोधनम् । परमवयुतरामा अलिशगेम परमवम् परमतेजसौ अङ्गजौ पुत्री यस्याः सा । रावण गिना सम्यग, नाशितोऽदर्शन नीतः अरातिमारः शत्रुवर्गों यथा सा । अजितेऽपराभूते । भासिनी भासनशील हरतारा हारोजवला । बलं क्षेमं च ददाति या । सिंहे कभूते । क्षणयिकविरामितिभिरिय रुचिशभिः उवीमिः चन्तीभिः सवाभिः संकट उत्कृष्टो यः कण्ठस्तेनीटे । हे अन्य मातः । हे अम्बिके देवि । परमत्कृष्टमय रखें । मुतरामत्यर्थम् । गमारा सिंह । असमा अभिमा । संस्थिता । शिलस तमप्रकृतस आरत्येक पिसलस्पन भतिशयेन मा यस्याः सा । राजिते आजिते । भासमान हिमनक्षत्रधवले । अमदा मदराहिता हे माथिके सिंह सस्थित सुतरां वं मन्यलोकमवेति संबन्धः ।। इति श्रीमहाकविवोभनमुनिप्रफीता साबचूरियन