पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शुभसुभगिमभङ्गीभाजनं भक्तिभाजा- ममिमतफलकल्पानोकहः शोकहर्ता ॥ २ ॥ शरदुडुपरुचिश्रीगर्वसर्वस्वचौर- र्धवलितनिखिलाशामण्डलः कीर्तिपूरैः । दधदलिकुलनीलं भावितानं नताना- मुपनयतु समृद्धीराश्वसावाश्वसेनिः ॥ ३ ॥ किमपि जिन विजेतुं दुःशकानां शकानां महिम तलिनयन्त()स्त्वत्प्रभावस्य लेशाः । प्रसमरकलिकालक्षोणिपालप्रताप- प्रतिहतिकृतहस्ताः खस्ति विस्तारयन्ति ॥ ४ ॥ सुहृदति रिपुवारः क्षीरति क्षारनीरं तुहिनति दहनोऽहिः पमिनीनालति द्राक् । स्थलति जलधिरेणत्येणराजः करीन्द्रो भवति भवति भक्तिं बिभ्रतामीश पुंसाम् ॥ ५ ॥ नतशतमखचूडारत्नरोचिष्णुरोचिः कवचितचरणाम्भोजाग्रजायनसार्थिः । पुलकनिचुलिताङ्गैरुत्प्रमोदैन कैः कै- रमृतपदसुखाय स्तूयसे भूयसे त्वम् ॥ ६ ॥ इदमिन तव चैत्यं शैत्यकल्लोचनानां कलितकलिवितण्डं मण्डपाखण्डितथि। तुलितसुरविमानं मानवानाममानां दिशति मुदमुदप्रस्तम्भपाञ्चालिकाभिः ॥ ७ ॥ तव चरणयुगेन स्पर्धिनः कल्पवृक्षाः क इति लपतु नेतुर्युक्तिरिक्तं खलोऽपि । दिवि विबुधगणानां त्वत्पुरो दास्यभाजां दधति खल्ल सदा यद्देहदासत्वमेते ॥ ८ ॥