पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तवः । स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै- र्मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जैनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ २५ ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः ।

श्रीजिनप्रभसूरिविरचितः चतुर्विंशतिजिनस्तवः । कनककान्तिधनुःशतपञ्चकोच्छ्रितवृषाङ्कितदेहमुपास्महे । रतिपतेर्जयिनं प्रथमं जिनं नृवृषमं वृषभं वृषभञ्जिनः ॥ १॥ द्विरदलान्छित वाञ्छितदायक कमलुठत्रिदशासुरनायक । स्तुतिपरः पुरुषो भवति क्षितावजित राजितरा जितरागते ॥ २ ॥ तुरगलाञ्छन संभव संभवत्वहरिदं जिन यत्र रसादहम् । हृदि दधे भणितीर्गुणभूरुहां शमहिता महितामहि तावकीः ॥ ३॥ भवमहार्णवनिस्तरणेच्छया त्वमभिनन्दन देव निषेव्यसे । व्रतभृतां कुगतेः स्मरनिग्रह्मसमया सभया सभयात्मना त्रिभुवनामित कामितपूरणे सुरतरोरुपमामतिगामुकौ । तव विभो भजते भवतः क्रमावसुमते सुमते सुमतेर्दद ॥ ५॥ धरनृपात्मज षष्ठजिनेश्वर त्वयि कृतप्रणयः क्रियते पतिः । रभसतः प्रथितार्थि "तोपरमया रमयारमयान्वितः ॥ ६॥ प्रभुसुपार्श्व जगत्रितयाजनुःपवितकाशिपुरीक विलक्षण । सुकृतिनः कृतिनश्चरितं विदुः सुभवतो भवतोदनम् ॥ ७ ॥ कुनयकाननभञ्जनकुञ्जराः शशिरुचे महसेनसुत प्रभो। निखिलजीवनिकायहितोक्तिभिः शुभवदाभवदाभवदागमाः ॥८॥