पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कनकमणिमयाभरणरश्मिरञ्जिताङ्गी व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय- न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलमामण्डलयुतो भवानाभाति मोदयशिखरिणीव झुतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः । तव जिन मनः शेके कर्तुं मनागपि न खसा- चलयितुमलं किं हेमाद्रिं युगान्तमहाबलाः ॥ २० ॥ दारिद्यापत्परिभवजनुर्विखसामृत्युदुःखै- रार्ताः के के न तव बलवदेव सेवां प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्ती मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ।। शरदुदितनिशाकरांशुममात्रकीर्तिच्छटा- धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा- मरुणितपदपीठमूर्मीभिरेध्यच्छिवास्त्वां प्रभो ॥ २२ ॥ विभ्राणो नखविक्रियां भयंकरी धूतोल्लसद्वालपी रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपाहतः । त्वद्भक्त्या मृतकोऽप्यवाप्य नृपतां मांसादरं वर्धय- न्धतेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ॥ २३ ॥ विद्यामन्त्रैर्न कार्यं सुरतरुभिरलं वित्तेन च मृतं पर्याप्तं राज्यलक्ष्म्या कृतममरतया वास्तां सुवदना ।

-१. आसनशब्दस्यासनादेश इति काशिका.

नामान्तरम. २. वाता: ३. महामालिकति