पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीवीरस्तवः । तत्त्वातत्त्वारोपलोपत्प्रवीणां प्रमाणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥८॥ वसुधाम सुधामय वक्र विधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणी विभृते परितोऽटककीर्तिभरः ॥ ९ ॥ स्रग्विणी कुण्डलम्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंगप्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाप्रवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोज्वले गणभृतां हृदये प्रमिताक्षरापि यत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगद→धियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाविजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचा ते निखिलनयाविरोधिनीनां दुर्योधकुमदलनेकुठारिकाणाम् । माहात्म्यं भुवनमनःप्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥१५॥ सिद्धार्थराजकुलनन्दनपारिजात न भ्राम्यति क्व तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग- सिंहोद्धता स्थिरतया सुमनोजनाग ।। १६ ।। अतिमहति भवोर्मामालिनीह भ्रमन्तो जननमरणवीच्याघातदोध्यमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंनिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा। १. बसन्ततिलकेति नामान्तरम्.