पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रीदोऽपि सूत्रितयमालयवासकेलि- स्त्वं पावकोऽपि हरसे हरहेतिपातम् ॥ १९ ॥ यत्तपत्यपि कलौ जिनप्रभाचार्यमन्त्रमनुशीलतां स्फुरेत् । हेतुतात्र खलु तत्त्वदेकताध्यानपारमितयैव गृह्यते ॥ २० ॥ मयैवं दुर्दैवं शमयितुमलंभूष्णुमहिमा स्तुतस्त्वं लेशेन श्रुतरथधुरागोतम गुरो । गुरुद्योतं क्लीवद्दिनपतिसुधागौ तमसि मे प्रभो विद्यामन्त्रप्रभव भवते गोतम नमः ॥ २१ ॥ इति श्रीजिनप्रभाचार्यविरचितं गोतमस्तोत्रम् ।

श्रीजिनप्रभाचार्यविरचितः श्रीवीरस्तवः। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोप्येऽहं चरमं जिनेश्वरम् ॥ १ ॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रव्रजायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पधंयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवभृगाक्ष्यः खागतानि निगदन्ति सरागम् ॥ १ वाजिवारणरथोद्धता भटैरुद्भटा सुभगभोगमणिभृत् । राज्यऋद्धिरुपनंनमीति तं नमीति तव यः पदौ मुदा ॥ ५॥ नाकिनिकायकराहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥६॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसाखादासादात्समजनि कृतिभिः ॥ ७ ॥