पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गोतमस्तोत्रम् । पदोर्नखाली तव रोहिणीयं मुदे न कस्याद्भुतकृच्चरित्रा। वन्दारुपुंसां वदनेन्दुरन्तः प्रविष्टबिम्वोऽपि शिवाय यस्याः ॥ ७ ॥ यत्केवलज्ञानमविद्यमानमथात्मनि स्वान्तिषदामदास्त्रम् (१) । लोकोत्तरत्वे ननु तावकानां दिङ्मात्रमेतच्चरिताद्भुतानाम् ॥ ८॥ भवद्गुणानां स्तुतयो गुणज्ञैर्विधीयमाना विबुधाधिपाद्यैः । स्तुत्यन्तरस्तोत्रकथागणस्य समाप्तये वृत्करणीभवन्ति ॥ ९ ॥ न रागवान्नो भजसेऽतिचारं नालम्बसे वक्रगति कदाचित् । पुरस्कृतेनोऽपि धनाय नासि तथापि पृथ्वीतनयोऽसि सूढः ।। १० ।। प्रभो महावीरमुपास्य सम्यक्त्वयार्जितं यज्ञकलारहस्यम् । गृहे यतित्वेऽप्यभिरूपरलत्रयीजुषा कीर्तिरतानि तेन ॥ ११ ॥ त्वद्वाणिमाधुर्यचिता पलाय्य सितोपला काचघटी विवेश । तत्रापि भीतिं दधती शलाकाव्याजेन जग्राह तृणं तु वने ॥ १२ ॥ श्रीवीरसेवारसलालसत्वात्तद्वाधिनी केवलबोधलक्ष्मीम् । अन्यायगतामादरिणीं वरीतुं तृणाय मत्वा त्वमिमन्वमंस्थाः () ॥ १३ ॥ अपोढपङ्के कविभिनिषेव्ये निरस्ततापे बहुमङ्गजाले । विभो भवद्वाङ्मुखगाङ्गपूरे दुर्वादिपूगास्तृणवत्तरन्ति ।। १४ ।। राकामये दिग्बलये समन्ताद्यशःशशाङ्केन ध्रुवं कृते ते । कुहूध्वनिः केवलमेव कण्ठदेशं पिकानां शरणीचकार ।। १५ ॥ जगत्त्रयोद्भासि यशस्तवैतत्क्व स्पर्धतां सामनेन चन्द्रः । यस्यापरार्धेऽपि तृणस्य (1) नैव प्रभाप्रभावो लभतेऽवकाशम् ॥ १६ ॥ छत्रेन्दुपद्मादिषु रूढिमात्रं त्वन्नानि तु श्रीर्वसतीति पुष्टिः । कुतोऽन्यथा तज्जपदीक्षितानां पुरःपुरो नृत्यति नित्यमृद्धिः ।। १७ ।। वसुभूतिसुतोऽपि कौतुकं वसुभूतेर्जनकः प्रणेमुषाम् । भगवन्नभवोऽपि वर्तसे कथमङ्गीकृतसर्वमङ्गलः ॥ १८ ॥ नाधः करोषि वृषमीश गणाधिपोऽपि धत्से सदाशयमपाशमपि प्रचेताः ।