पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीपार्श्वनाथस्तवः । १०७ इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥ २९ ॥ तमःस्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुदृशा (१) वदातास्तास्तर्कपुण्या जगदीश वाचः ॥ ३० ॥ यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवानेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर परीक्षाक्षमधिया- मयं तत्त्वालोकस्तुतिमयमुपाधि विधृतवान् ॥ ३२ ॥ इति श्रीहेमचन्द्रसूरिविरचितमयोगव्यवच्छेदिकाद्वात्रिंशिकाख्यं श्रीमहावीरस्वामिस्तोत्रम् ।

श्रीजिनप्रभसूरिविरचितः श्रीपार्श्वनाथस्तवः । का मे वामेयशक्तिर्भवतु तव गुणस्तोमलेशप्रशस्तौ न स्याद्यस्यामधीशः सुरपतिसचिवस्यापि वाणीविलासः । माने वा वार्धिवारां कलयति क इव प्रौढिमारूढधारां भक्तिव्यक्तिप्रयुक्तस्तदपि किमपि ते संस्तवं प्रस्तवीमि ॥ १ ॥ संसाराम्भोधिवेला निबिडजडमतिध्वान्तविध्वंसहंसः श्यामाश्यामाङ्गधामा (१) शठकमठतपोधर्मनिर्माथपाथः । स्फ़ारस्फूर्जत्फणीन्द्रः प्रगुणफणमणिज्योतिरुद्दयोतिताशा- चक्रश्चक्रिध्वज त्वं जय जिन विजितद्रव्यभावारिवार ॥२॥ १. पार्श्वनाथस्तवादिस्तोत्रषदं जिनप्रभसूरिप्रणीतमस्मभ्यं सूरतनगरवासिना केवल- शंसात्मजेनं भगवानदासश्रेछिना प्रहितम्. पुस्तकान्तरं चास्य नोपलब्धमिति.